请输入您要查询的单词:

 

单词 भार्मन्
释义

भार्मन्

Sanskrit

Etymology

From Proto-Indo-Aryan *bʰárma, from Proto-Indo-Iranian *bʰárma, from Proto-Indo-European *bʰérmn̥. Cognate with Proto-Slavic *bèrmę.

Pronunciation

  • (Vedic) IPA(key): /bʱɑ́ːɽ.mɐn̪/
  • (Classical) IPA(key): /ˈbʱɑːɽ.mɐn̪/

Noun

भार्मन् (bhā́rman) m

  1. a board for bearing or holding
  2. table

Declension

Masculine an-stem declension of भार्मन् (bhā́rman)
SingularDualPlural
Nominativeभार्मा
bhā́rmā
भार्माणौ / भार्माणा¹
bhā́rmāṇau / bhā́rmāṇā¹
भार्माणः
bhā́rmāṇaḥ
Vocativeभार्मन्
bhā́rman
भार्माणौ / भार्माणा¹
bhā́rmāṇau / bhā́rmāṇā¹
भार्माणः
bhā́rmāṇaḥ
Accusativeभार्माणम्
bhā́rmāṇam
भार्माणौ / भार्माणा¹
bhā́rmāṇau / bhā́rmāṇā¹
भार्मणः
bhā́rmaṇaḥ
Instrumentalभार्मणा
bhā́rmaṇā
भार्मभ्याम्
bhā́rmabhyām
भार्मभिः
bhā́rmabhiḥ
Dativeभार्मणे
bhā́rmaṇe
भार्मभ्याम्
bhā́rmabhyām
भार्मभ्यः
bhā́rmabhyaḥ
Ablativeभार्मणः
bhā́rmaṇaḥ
भार्मभ्याम्
bhā́rmabhyām
भार्मभ्यः
bhā́rmabhyaḥ
Genitiveभार्मणः
bhā́rmaṇaḥ
भार्मणोः
bhā́rmaṇoḥ
भार्मणाम्
bhā́rmaṇām
Locativeभार्मणि
bhā́rmaṇi
भार्मणोः
bhā́rmaṇoḥ
भार्मसु
bhā́rmasu
Notes
  • ¹Vedic
Neuter an-stem declension of भार्मन् (bhā́rman)
SingularDualPlural
Nominativeभार्म
bhā́rma
भार्मणी
bhā́rmaṇī
भार्माणि
bhā́rmāṇi
Vocativeभार्मन् / भार्म
bhā́rman / bhā́rma
भार्मणी
bhā́rmaṇī
भार्माणि
bhā́rmāṇi
Accusativeभार्म
bhā́rma
भार्मणी
bhā́rmaṇī
भार्माणि
bhā́rmāṇi
Instrumentalभार्मणा
bhā́rmaṇā
भार्मभ्याम्
bhā́rmabhyām
भार्मभिः
bhā́rmabhiḥ
Dativeभार्मणे
bhā́rmaṇe
भार्मभ्याम्
bhā́rmabhyām
भार्मभ्यः
bhā́rmabhyaḥ
Ablativeभार्मणः
bhā́rmaṇaḥ
भार्मभ्याम्
bhā́rmabhyām
भार्मभ्यः
bhā́rmabhyaḥ
Genitiveभार्मणः
bhā́rmaṇaḥ
भार्मणोः
bhā́rmaṇoḥ
भार्मणाम्
bhā́rmaṇām
Locativeभार्मणि
bhā́rmaṇi
भार्मणोः
bhā́rmaṇoḥ
भार्मसु
bhā́rmasu
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 6:55:58