请输入您要查询的单词:

 

单词 भारिन्
释义

भारिन्

Sanskrit

Alternative scripts

Etymology

From भार (bhāra) + -इन् (-in).

Pronunciation

  • (Vedic) IPA(key): /bʱɑː.ɾin/
  • (Classical) IPA(key): /ˈbʱɑː.ɾin̪/

Adjective

भारिन् (bhārin)

  1. bearing or carrying a load, heavily laden, a bearer, porter
  2. deep, low (said of a tone)
  3. heavy, ponderous

Declension

Masculine in-stem declension of भारिन् (bhārin)
SingularDualPlural
Nominativeभारी
bhārī
भारिणौ / भारिणा¹
bhāriṇau / bhāriṇā¹
भारिणः
bhāriṇaḥ
Vocativeभारिन्
bhārin
भारिणौ / भारिणा¹
bhāriṇau / bhāriṇā¹
भारिणः
bhāriṇaḥ
Accusativeभारिणम्
bhāriṇam
भारिणौ / भारिणा¹
bhāriṇau / bhāriṇā¹
भारिणः
bhāriṇaḥ
Instrumentalभारिणा
bhāriṇā
भारिभ्याम्
bhāribhyām
भारिभिः
bhāribhiḥ
Dativeभारिणे
bhāriṇe
भारिभ्याम्
bhāribhyām
भारिभ्यः
bhāribhyaḥ
Ablativeभारिणः
bhāriṇaḥ
भारिभ्याम्
bhāribhyām
भारिभ्यः
bhāribhyaḥ
Genitiveभारिणः
bhāriṇaḥ
भारिणोः
bhāriṇoḥ
भारिणाम्
bhāriṇām
Locativeभारिणि
bhāriṇi
भारिणोः
bhāriṇoḥ
भारिषु
bhāriṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of भारिणी (bhāriṇī)
SingularDualPlural
Nominativeभारिणी
bhāriṇī
भारिण्यौ / भारिणी¹
bhāriṇyau / bhāriṇī¹
भारिण्यः / भारिणीः¹
bhāriṇyaḥ / bhāriṇīḥ¹
Vocativeभारिणि
bhāriṇi
भारिण्यौ / भारिणी¹
bhāriṇyau / bhāriṇī¹
भारिण्यः / भारिणीः¹
bhāriṇyaḥ / bhāriṇīḥ¹
Accusativeभारिणीम्
bhāriṇīm
भारिण्यौ / भारिणी¹
bhāriṇyau / bhāriṇī¹
भारिणीः
bhāriṇīḥ
Instrumentalभारिण्या
bhāriṇyā
भारिणीभ्याम्
bhāriṇībhyām
भारिणीभिः
bhāriṇībhiḥ
Dativeभारिण्यै
bhāriṇyai
भारिणीभ्याम्
bhāriṇībhyām
भारिणीभ्यः
bhāriṇībhyaḥ
Ablativeभारिण्याः
bhāriṇyāḥ
भारिणीभ्याम्
bhāriṇībhyām
भारिणीभ्यः
bhāriṇībhyaḥ
Genitiveभारिण्याः
bhāriṇyāḥ
भारिण्योः
bhāriṇyoḥ
भारिणीनाम्
bhāriṇīnām
Locativeभारिण्याम्
bhāriṇyām
भारिण्योः
bhāriṇyoḥ
भारिणीषु
bhāriṇīṣu
Notes
  • ¹Vedic
Neuter in-stem declension of भारिन् (bhārin)
SingularDualPlural
Nominativeभारि
bhāri
भारिणी
bhāriṇī
भारीणि
bhārīṇi
Vocativeभारिणि
bhāriṇi
भारिणी
bhāriṇī
भारीणि
bhārīṇi
Accusativeभारि
bhāri
भारिणी
bhāriṇī
भारीणि
bhārīṇi
Instrumentalभारिणा
bhāriṇā
भारिभ्याम्
bhāribhyām
भारिभिः
bhāribhiḥ
Dativeभारिणे
bhāriṇe
भारिभ्याम्
bhāribhyām
भारिभ्यः
bhāribhyaḥ
Ablativeभारिणः
bhāriṇaḥ
भारिभ्याम्
bhāribhyām
भारिभ्यः
bhāribhyaḥ
Genitiveभारिणः
bhāriṇaḥ
भारिणोः
bhāriṇoḥ
भारिणाम्
bhāriṇām
Locativeभारिणि
bhāriṇi
भारिणोः
bhāriṇoḥ
भारिषु
bhāriṣu

References

  • Monier Williams (1899), भारिन्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 753.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 9:40:49