请输入您要查询的单词:

 

单词 भारिक
释义

भारिक

Sanskrit

Alternative scripts

Etymology

From भार (bhāra) + -इक (-ika).

Pronunciation

  • (Vedic) IPA(key): /bʱɑː.ɾi.kɐ/
  • (Classical) IPA(key): /ˈbʱɑː.ɾi.kɐ/

Adjective

भारिक (bhārika)

  1. forming a load, heavy, swollen

Declension

Masculine a-stem declension of भारिक (bhārika)
SingularDualPlural
Nominativeभारिकः
bhārikaḥ
भारिकौ
bhārikau
भारिकाः / भारिकासः¹
bhārikāḥ / bhārikāsaḥ¹
Vocativeभारिक
bhārika
भारिकौ
bhārikau
भारिकाः / भारिकासः¹
bhārikāḥ / bhārikāsaḥ¹
Accusativeभारिकम्
bhārikam
भारिकौ
bhārikau
भारिकान्
bhārikān
Instrumentalभारिकेण
bhārikeṇa
भारिकाभ्याम्
bhārikābhyām
भारिकैः / भारिकेभिः¹
bhārikaiḥ / bhārikebhiḥ¹
Dativeभारिकाय
bhārikāya
भारिकाभ्याम्
bhārikābhyām
भारिकेभ्यः
bhārikebhyaḥ
Ablativeभारिकात्
bhārikāt
भारिकाभ्याम्
bhārikābhyām
भारिकेभ्यः
bhārikebhyaḥ
Genitiveभारिकस्य
bhārikasya
भारिकयोः
bhārikayoḥ
भारिकाणाम्
bhārikāṇām
Locativeभारिके
bhārike
भारिकयोः
bhārikayoḥ
भारिकेषु
bhārikeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भारिका (bhārikā)
SingularDualPlural
Nominativeभारिका
bhārikā
भारिके
bhārike
भारिकाः
bhārikāḥ
Vocativeभारिके
bhārike
भारिके
bhārike
भारिकाः
bhārikāḥ
Accusativeभारिकाम्
bhārikām
भारिके
bhārike
भारिकाः
bhārikāḥ
Instrumentalभारिकया / भारिका¹
bhārikayā / bhārikā¹
भारिकाभ्याम्
bhārikābhyām
भारिकाभिः
bhārikābhiḥ
Dativeभारिकायै
bhārikāyai
भारिकाभ्याम्
bhārikābhyām
भारिकाभ्यः
bhārikābhyaḥ
Ablativeभारिकायाः
bhārikāyāḥ
भारिकाभ्याम्
bhārikābhyām
भारिकाभ्यः
bhārikābhyaḥ
Genitiveभारिकायाः
bhārikāyāḥ
भारिकयोः
bhārikayoḥ
भारिकाणाम्
bhārikāṇām
Locativeभारिकायाम्
bhārikāyām
भारिकयोः
bhārikayoḥ
भारिकासु
bhārikāsu
Notes
  • ¹Vedic
Neuter a-stem declension of भारिक (bhārika)
SingularDualPlural
Nominativeभारिकम्
bhārikam
भारिके
bhārike
भारिकाणि / भारिका¹
bhārikāṇi / bhārikā¹
Vocativeभारिक
bhārika
भारिके
bhārike
भारिकाणि / भारिका¹
bhārikāṇi / bhārikā¹
Accusativeभारिकम्
bhārikam
भारिके
bhārike
भारिकाणि / भारिका¹
bhārikāṇi / bhārikā¹
Instrumentalभारिकेण
bhārikeṇa
भारिकाभ्याम्
bhārikābhyām
भारिकैः / भारिकेभिः¹
bhārikaiḥ / bhārikebhiḥ¹
Dativeभारिकाय
bhārikāya
भारिकाभ्याम्
bhārikābhyām
भारिकेभ्यः
bhārikebhyaḥ
Ablativeभारिकात्
bhārikāt
भारिकाभ्याम्
bhārikābhyām
भारिकेभ्यः
bhārikebhyaḥ
Genitiveभारिकस्य
bhārikasya
भारिकयोः
bhārikayoḥ
भारिकाणाम्
bhārikāṇām
Locativeभारिके
bhārike
भारिकयोः
bhārikayoḥ
भारिकेषु
bhārikeṣu
Notes
  • ¹Vedic

Noun

भारिक (bhārika) m

  1. a carrier, porter

Declension

Masculine a-stem declension of भारिक (bhārika)
SingularDualPlural
Nominativeभारिकः
bhārikaḥ
भारिकौ
bhārikau
भारिकाः / भारिकासः¹
bhārikāḥ / bhārikāsaḥ¹
Vocativeभारिक
bhārika
भारिकौ
bhārikau
भारिकाः / भारिकासः¹
bhārikāḥ / bhārikāsaḥ¹
Accusativeभारिकम्
bhārikam
भारिकौ
bhārikau
भारिकान्
bhārikān
Instrumentalभारिकेण
bhārikeṇa
भारिकाभ्याम्
bhārikābhyām
भारिकैः / भारिकेभिः¹
bhārikaiḥ / bhārikebhiḥ¹
Dativeभारिकाय
bhārikāya
भारिकाभ्याम्
bhārikābhyām
भारिकेभ्यः
bhārikebhyaḥ
Ablativeभारिकात्
bhārikāt
भारिकाभ्याम्
bhārikābhyām
भारिकेभ्यः
bhārikebhyaḥ
Genitiveभारिकस्य
bhārikasya
भारिकयोः
bhārikayoḥ
भारिकाणाम्
bhārikāṇām
Locativeभारिके
bhārike
भारिकयोः
bhārikayoḥ
भारिकेषु
bhārikeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , भारिक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 753.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 10:19:24