请输入您要查询的单词:

 

单词 भागवत
释义

भागवत

Hindi

Etymology

Learned borrowing from Sanskrit भागवत (bhāgavata).

Pronunciation

  • (Delhi Hindi) IPA(key): /bʱɑːɡ.ʋət̪/, [bʱäːɡ.ʋət̪]

Adjective

भागवत (bhāgvat) (Urdu spelling بهاگوت)

  1. related to viṣṇu or bhagvat

Noun

भागवत (bhāgvat) m (Urdu spelling بهاگوت)

  1. a devotee of viṣṇu or bhagvat

Declension

Proper noun

भागवत (bhāgvat) m (Urdu spelling بهاگوت)

  1. Bhagavata Purana

Declension

References

  • McGregor, Ronald Stuart (1993), भागवत”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Platts, John T. (1884), भागवत”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of भगवत् (bhagavat).

Pronunciation

  • (Vedic) IPA(key): /bʱɑː.ɡɐ.ʋɐ.tɐ/
  • (Classical) IPA(key): /ˈbʱɑː.ɡɐ.ʋɐ.t̪ɐ/

Adjective

भागवत (bhāgavata)

  1. relating to or coming from bhagavat
  2. holy, sacred, divine

Declension

Masculine a-stem declension of भागवत (bhāgavata)
SingularDualPlural
Nominativeभागवतः
bhāgavataḥ
भागवतौ
bhāgavatau
भागवताः / भागवतासः¹
bhāgavatāḥ / bhāgavatāsaḥ¹
Vocativeभागवत
bhāgavata
भागवतौ
bhāgavatau
भागवताः / भागवतासः¹
bhāgavatāḥ / bhāgavatāsaḥ¹
Accusativeभागवतम्
bhāgavatam
भागवतौ
bhāgavatau
भागवतान्
bhāgavatān
Instrumentalभागवतेन
bhāgavatena
भागवताभ्याम्
bhāgavatābhyām
भागवतैः / भागवतेभिः¹
bhāgavataiḥ / bhāgavatebhiḥ¹
Dativeभागवताय
bhāgavatāya
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Ablativeभागवतात्
bhāgavatāt
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Genitiveभागवतस्य
bhāgavatasya
भागवतयोः
bhāgavatayoḥ
भागवतानाम्
bhāgavatānām
Locativeभागवते
bhāgavate
भागवतयोः
bhāgavatayoḥ
भागवतेषु
bhāgavateṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of भागवती (bhāgavatī)
SingularDualPlural
Nominativeभागवती
bhāgavatī
भागवत्यौ / भागवती¹
bhāgavatyau / bhāgavatī¹
भागवत्यः / भागवतीः¹
bhāgavatyaḥ / bhāgavatīḥ¹
Vocativeभागवति
bhāgavati
भागवत्यौ / भागवती¹
bhāgavatyau / bhāgavatī¹
भागवत्यः / भागवतीः¹
bhāgavatyaḥ / bhāgavatīḥ¹
Accusativeभागवतीम्
bhāgavatīm
भागवत्यौ / भागवती¹
bhāgavatyau / bhāgavatī¹
भागवतीः
bhāgavatīḥ
Instrumentalभागवत्या
bhāgavatyā
भागवतीभ्याम्
bhāgavatībhyām
भागवतीभिः
bhāgavatībhiḥ
Dativeभागवत्यै
bhāgavatyai
भागवतीभ्याम्
bhāgavatībhyām
भागवतीभ्यः
bhāgavatībhyaḥ
Ablativeभागवत्याः
bhāgavatyāḥ
भागवतीभ्याम्
bhāgavatībhyām
भागवतीभ्यः
bhāgavatībhyaḥ
Genitiveभागवत्याः
bhāgavatyāḥ
भागवत्योः
bhāgavatyoḥ
भागवतीनाम्
bhāgavatīnām
Locativeभागवत्याम्
bhāgavatyām
भागवत्योः
bhāgavatyoḥ
भागवतीषु
bhāgavatīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of भागवत (bhāgavata)
SingularDualPlural
Nominativeभागवतम्
bhāgavatam
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Vocativeभागवत
bhāgavata
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Accusativeभागवतम्
bhāgavatam
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Instrumentalभागवतेन
bhāgavatena
भागवताभ्याम्
bhāgavatābhyām
भागवतैः / भागवतेभिः¹
bhāgavataiḥ / bhāgavatebhiḥ¹
Dativeभागवताय
bhāgavatāya
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Ablativeभागवतात्
bhāgavatāt
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Genitiveभागवतस्य
bhāgavatasya
भागवतयोः
bhāgavatayoḥ
भागवतानाम्
bhāgavatānām
Locativeभागवते
bhāgavate
भागवतयोः
bhāgavatayoḥ
भागवतेषु
bhāgavateṣu
Notes
  • ¹Vedic

Noun

भागवत (bhāgavata) m

  1. a follower or worshipper of bhagavat

Declension

Masculine a-stem declension of भागवत (bhāgavata)
SingularDualPlural
Nominativeभागवतः
bhāgavataḥ
भागवतौ
bhāgavatau
भागवताः / भागवतासः¹
bhāgavatāḥ / bhāgavatāsaḥ¹
Vocativeभागवत
bhāgavata
भागवतौ
bhāgavatau
भागवताः / भागवतासः¹
bhāgavatāḥ / bhāgavatāsaḥ¹
Accusativeभागवतम्
bhāgavatam
भागवतौ
bhāgavatau
भागवतान्
bhāgavatān
Instrumentalभागवतेन
bhāgavatena
भागवताभ्याम्
bhāgavatābhyām
भागवतैः / भागवतेभिः¹
bhāgavataiḥ / bhāgavatebhiḥ¹
Dativeभागवताय
bhāgavatāya
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Ablativeभागवतात्
bhāgavatāt
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Genitiveभागवतस्य
bhāgavatasya
भागवतयोः
bhāgavatayoḥ
भागवतानाम्
bhāgavatānām
Locativeभागवते
bhāgavate
भागवतयोः
bhāgavatayoḥ
भागवतेषु
bhāgavateṣu
Notes
  • ¹Vedic

Proper noun

भागवत (bhāgavata) n

  1. Bhagavata Purana

Declension

Neuter a-stem declension of भागवत (bhāgavata)
SingularDualPlural
Nominativeभागवतम्
bhāgavatam
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Vocativeभागवत
bhāgavata
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Accusativeभागवतम्
bhāgavatam
भागवते
bhāgavate
भागवतानि / भागवता¹
bhāgavatāni / bhāgavatā¹
Instrumentalभागवतेन
bhāgavatena
भागवताभ्याम्
bhāgavatābhyām
भागवतैः / भागवतेभिः¹
bhāgavataiḥ / bhāgavatebhiḥ¹
Dativeभागवताय
bhāgavatāya
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Ablativeभागवतात्
bhāgavatāt
भागवताभ्याम्
bhāgavatābhyām
भागवतेभ्यः
bhāgavatebhyaḥ
Genitiveभागवतस्य
bhāgavatasya
भागवतयोः
bhāgavatayoḥ
भागवतानाम्
bhāgavatānām
Locativeभागवते
bhāgavate
भागवतयोः
bhāgavatayoḥ
भागवतेषु
bhāgavateṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), भागवत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 751.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/2 0:36:57