请输入您要查询的单词:

 

单词 भविष्य
释义

भविष्य

Hindi

Etymology

Learned borrowing from Sanskrit भविष्य (bhaviṣya).

Pronunciation

  • (Delhi Hindi) IPA(key): /bʱə.ʋɪʂ.jə/, [bʱə.ʋɪʃ.jə]

Noun

भविष्य (bhaviṣya) m (Urdu spelling بھوشیہ)

  1. the future (that which is yet to happen)
  2. (grammar) future tense
    भविष्यकालbhaviṣyakālfuture tense (less ambiguous)

Declension

Adjective

भविष्य (bhaviṣya) (indeclinable, Urdu spelling بھوشیہ)

  1. future

References

  • McGregor, Ronald Stuart (1993), भविष्य”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Alternative scripts

Etymology

Back-formation from भविष्यति (bhaviṣyati).

Pronunciation

  • (Vedic) IPA(key): /bʱɐ.ʋiʂ.jɐ/
  • (Classical) IPA(key): /bʱɐˈʋiʂ.jɐ/

Noun

भविष्य (bhaviṣya) n

  1. the future (Hariv., Pur.)
    Synonym: भविष्यपुराण (bhaviṣyapurāṇa)

Declension

Neuter a-stem declension of भविष्य (bhaviṣya)
SingularDualPlural
Nominativeभविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Vocativeभविष्य
bhaviṣya
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Accusativeभविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Instrumentalभविष्येण
bhaviṣyeṇa
भविष्याभ्याम्
bhaviṣyābhyām
भविष्यैः / भविष्येभिः¹
bhaviṣyaiḥ / bhaviṣyebhiḥ¹
Dativeभविष्याय
bhaviṣyāya
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Ablativeभविष्यात्
bhaviṣyāt
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Genitiveभविष्यस्य
bhaviṣyasya
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
Locativeभविष्ये
bhaviṣye
भविष्ययोः
bhaviṣyayoḥ
भविष्येषु
bhaviṣyeṣu
Notes
  • ¹Vedic

Descendants

  • Tatsama:
    • Hindi: भविष्य (bhaviṣya)

Adjective

भविष्य (bhaviṣya)

  1. imminent, impending (to be about to become or come to pass) (MBh., Ka1v.)

Declension

Masculine a-stem declension of भविष्य (bhaviṣya)
SingularDualPlural
Nominativeभविष्यः
bhaviṣyaḥ
भविष्यौ
bhaviṣyau
भविष्याः / भविष्यासः¹
bhaviṣyāḥ / bhaviṣyāsaḥ¹
Vocativeभविष्य
bhaviṣya
भविष्यौ
bhaviṣyau
भविष्याः / भविष्यासः¹
bhaviṣyāḥ / bhaviṣyāsaḥ¹
Accusativeभविष्यम्
bhaviṣyam
भविष्यौ
bhaviṣyau
भविष्यान्
bhaviṣyān
Instrumentalभविष्येण
bhaviṣyeṇa
भविष्याभ्याम्
bhaviṣyābhyām
भविष्यैः / भविष्येभिः¹
bhaviṣyaiḥ / bhaviṣyebhiḥ¹
Dativeभविष्याय
bhaviṣyāya
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Ablativeभविष्यात्
bhaviṣyāt
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Genitiveभविष्यस्य
bhaviṣyasya
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
Locativeभविष्ये
bhaviṣye
भविष्ययोः
bhaviṣyayoḥ
भविष्येषु
bhaviṣyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भविष्या (bhaviṣyā)
SingularDualPlural
Nominativeभविष्या
bhaviṣyā
भविष्ये
bhaviṣye
भविष्याः
bhaviṣyāḥ
Vocativeभविष्ये
bhaviṣye
भविष्ये
bhaviṣye
भविष्याः
bhaviṣyāḥ
Accusativeभविष्याम्
bhaviṣyām
भविष्ये
bhaviṣye
भविष्याः
bhaviṣyāḥ
Instrumentalभविष्यया / भविष्या¹
bhaviṣyayā / bhaviṣyā¹
भविष्याभ्याम्
bhaviṣyābhyām
भविष्याभिः
bhaviṣyābhiḥ
Dativeभविष्यायै
bhaviṣyāyai
भविष्याभ्याम्
bhaviṣyābhyām
भविष्याभ्यः
bhaviṣyābhyaḥ
Ablativeभविष्यायाः
bhaviṣyāyāḥ
भविष्याभ्याम्
bhaviṣyābhyām
भविष्याभ्यः
bhaviṣyābhyaḥ
Genitiveभविष्यायाः
bhaviṣyāyāḥ
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
Locativeभविष्यायाम्
bhaviṣyāyām
भविष्ययोः
bhaviṣyayoḥ
भविष्यासु
bhaviṣyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of भविष्य (bhaviṣya)
SingularDualPlural
Nominativeभविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Vocativeभविष्य
bhaviṣya
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Accusativeभविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Instrumentalभविष्येण
bhaviṣyeṇa
भविष्याभ्याम्
bhaviṣyābhyām
भविष्यैः / भविष्येभिः¹
bhaviṣyaiḥ / bhaviṣyebhiḥ¹
Dativeभविष्याय
bhaviṣyāya
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Ablativeभविष्यात्
bhaviṣyāt
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Genitiveभविष्यस्य
bhaviṣyasya
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
Locativeभविष्ये
bhaviṣye
भविष्ययोः
bhaviṣyayoḥ
भविष्येषु
bhaviṣyeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), भविष्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 749.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 14:01:43