请输入您要查询的单词:

 

单词 भवितव्य
释义

भवितव्य

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /bʱɐ.ʋi.t̪ɐʋ.jɐ/
  • (Classical) IPA(key): /bʱɐ.ʋiˈt̪ɐʋ.jɐ/

Adjective

भवितव्य (bhavitavya)

  1. that must be; that must become
    मया तव अनुचरेण भवितव्यम्
    mayā tava anucareṇa bhavitavyam
    I must become your companion.
  2. that must happen; that should happen
    छे, एवं न भवितव्यं आसीत्
    che, evaṃ na bhavitavyaṃ āsīt
    Tsh, it should not have happened.

Declension

Masculine a-stem declension of भवितव्य (bhavitavya)
SingularDualPlural
Nominativeभवितव्यः
bhavitavyaḥ
भवितव्यौ
bhavitavyau
भवितव्याः / भवितव्यासः¹
bhavitavyāḥ / bhavitavyāsaḥ¹
Vocativeभवितव्य
bhavitavya
भवितव्यौ
bhavitavyau
भवितव्याः / भवितव्यासः¹
bhavitavyāḥ / bhavitavyāsaḥ¹
Accusativeभवितव्यम्
bhavitavyam
भवितव्यौ
bhavitavyau
भवितव्यान्
bhavitavyān
Instrumentalभवितव्येन
bhavitavyena
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्यैः / भवितव्येभिः¹
bhavitavyaiḥ / bhavitavyebhiḥ¹
Dativeभवितव्याय
bhavitavyāya
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्येभ्यः
bhavitavyebhyaḥ
Ablativeभवितव्यात्
bhavitavyāt
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्येभ्यः
bhavitavyebhyaḥ
Genitiveभवितव्यस्य
bhavitavyasya
भवितव्ययोः
bhavitavyayoḥ
भवितव्यानाम्
bhavitavyānām
Locativeभवितव्ये
bhavitavye
भवितव्ययोः
bhavitavyayoḥ
भवितव्येषु
bhavitavyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भवितव्या (bhavitavyā)
SingularDualPlural
Nominativeभवितव्या
bhavitavyā
भवितव्ये
bhavitavye
भवितव्याः
bhavitavyāḥ
Vocativeभवितव्ये
bhavitavye
भवितव्ये
bhavitavye
भवितव्याः
bhavitavyāḥ
Accusativeभवितव्याम्
bhavitavyām
भवितव्ये
bhavitavye
भवितव्याः
bhavitavyāḥ
Instrumentalभवितव्यया / भवितव्या¹
bhavitavyayā / bhavitavyā¹
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्याभिः
bhavitavyābhiḥ
Dativeभवितव्यायै
bhavitavyāyai
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्याभ्यः
bhavitavyābhyaḥ
Ablativeभवितव्यायाः
bhavitavyāyāḥ
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्याभ्यः
bhavitavyābhyaḥ
Genitiveभवितव्यायाः
bhavitavyāyāḥ
भवितव्ययोः
bhavitavyayoḥ
भवितव्यानाम्
bhavitavyānām
Locativeभवितव्यायाम्
bhavitavyāyām
भवितव्ययोः
bhavitavyayoḥ
भवितव्यासु
bhavitavyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of भवितव्य (bhavitavya)
SingularDualPlural
Nominativeभवितव्यम्
bhavitavyam
भवितव्ये
bhavitavye
भवितव्यानि / भवितव्या¹
bhavitavyāni / bhavitavyā¹
Vocativeभवितव्य
bhavitavya
भवितव्ये
bhavitavye
भवितव्यानि / भवितव्या¹
bhavitavyāni / bhavitavyā¹
Accusativeभवितव्यम्
bhavitavyam
भवितव्ये
bhavitavye
भवितव्यानि / भवितव्या¹
bhavitavyāni / bhavitavyā¹
Instrumentalभवितव्येन
bhavitavyena
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्यैः / भवितव्येभिः¹
bhavitavyaiḥ / bhavitavyebhiḥ¹
Dativeभवितव्याय
bhavitavyāya
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्येभ्यः
bhavitavyebhyaḥ
Ablativeभवितव्यात्
bhavitavyāt
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्येभ्यः
bhavitavyebhyaḥ
Genitiveभवितव्यस्य
bhavitavyasya
भवितव्ययोः
bhavitavyayoḥ
भवितव्यानाम्
bhavitavyānām
Locativeभवितव्ये
bhavitavye
भवितव्ययोः
bhavitavyayoḥ
भवितव्येषु
bhavitavyeṣu
Notes
  • ¹Vedic

Noun

भवितव्य (bhavitavya) n

  1. An inevitable necessity.
  2. eventuality

Declension

Neuter a-stem declension of भवितव्य (bhavitavya)
SingularDualPlural
Nominativeभवितव्यम्
bhavitavyam
भवितव्ये
bhavitavye
भवितव्यानि / भवितव्या¹
bhavitavyāni / bhavitavyā¹
Vocativeभवितव्य
bhavitavya
भवितव्ये
bhavitavye
भवितव्यानि / भवितव्या¹
bhavitavyāni / bhavitavyā¹
Accusativeभवितव्यम्
bhavitavyam
भवितव्ये
bhavitavye
भवितव्यानि / भवितव्या¹
bhavitavyāni / bhavitavyā¹
Instrumentalभवितव्येन
bhavitavyena
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्यैः / भवितव्येभिः¹
bhavitavyaiḥ / bhavitavyebhiḥ¹
Dativeभवितव्याय
bhavitavyāya
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्येभ्यः
bhavitavyebhyaḥ
Ablativeभवितव्यात्
bhavitavyāt
भवितव्याभ्याम्
bhavitavyābhyām
भवितव्येभ्यः
bhavitavyebhyaḥ
Genitiveभवितव्यस्य
bhavitavyasya
भवितव्ययोः
bhavitavyayoḥ
भवितव्यानाम्
bhavitavyānām
Locativeभवितव्ये
bhavitavye
भवितव्ययोः
bhavitavyayoḥ
भवितव्येषु
bhavitavyeṣu
Notes
  • ¹Vedic

Derived terms

  • भवितव्यता (bhavitavyatā)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 18:16:18