请输入您要查询的单词:

 

单词 भवन्ति
释义

भवन्ति

Pali

Alternative forms

Verb

भवन्ति

  1. Devanagari script form of bhavanti, which is present active third-person plural of भवति (bhavati, to become)

Adjective

भवन्ति

  1. Devanagari script form of bhavanti, inflection of भवति (bhavati, to do):
    1. present active participle feminine vocative singular
    2. present active participle neuter nominative/vocative/accusative plural

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /bʱɐ.ʋɐn.ti/
  • (Classical) IPA(key): /bʱɐˈʋɐn̪.t̪i/

Noun

भवन्ति (bhavanti) m

  1. time being; present

Declension

Masculine i-stem declension of भवन्ति (bhavanti)
SingularDualPlural
Nominativeभवन्तिः
bhavantiḥ
भवन्ती
bhavantī
भवन्तयः
bhavantayaḥ
Vocativeभवन्ते
bhavante
भवन्ती
bhavantī
भवन्तयः
bhavantayaḥ
Accusativeभवन्तिम्
bhavantim
भवन्ती
bhavantī
भवन्तीन्
bhavantīn
Instrumentalभवन्तिना / भवन्त्या¹
bhavantinā / bhavantyā¹
भवन्तिभ्याम्
bhavantibhyām
भवन्तिभिः
bhavantibhiḥ
Dativeभवन्तये / भवन्त्ये²
bhavantaye / bhavantye²
भवन्तिभ्याम्
bhavantibhyām
भवन्तिभ्यः
bhavantibhyaḥ
Ablativeभवन्तेः / भवन्त्यः²
bhavanteḥ / bhavantyaḥ²
भवन्तिभ्याम्
bhavantibhyām
भवन्तिभ्यः
bhavantibhyaḥ
Genitiveभवन्तेः / भवन्त्यः²
bhavanteḥ / bhavantyaḥ²
भवन्त्योः
bhavantyoḥ
भवन्तीनाम्
bhavantīnām
Locativeभवन्तौ
bhavantau
भवन्त्योः
bhavantyoḥ
भवन्तिषु
bhavantiṣu
Notes
  • ¹Vedic
  • ²Less common

Verb

भवन्ति (bhavanti)

  1. present active third-person plural of भवति (bhavati)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 17:39:23