请输入您要查询的单词:

 

单词 भण्टाकी
释义

भण्टाकी

Sanskrit

Alternative forms

  • भण्डाकी (bhaṇḍākī)

Noun

भण्टाकी (bhaṇṭākī) f

  1. brinjal, aubergine, eggplant (Solanum melongena)

Declension

Feminine ī-stem declension of भण्टाकी
Nom. sg.भण्टाकी (bhaṇṭākī)
Gen. sg.भण्टाक्याः (bhaṇṭākyāḥ)
SingularDualPlural
Nominativeभण्टाकी (bhaṇṭākī)भण्टाक्यौ (bhaṇṭākyau)भण्टाक्यः (bhaṇṭākyaḥ)
Vocativeभण्टाकि (bhaṇṭāki)भण्टाक्यौ (bhaṇṭākyau)भण्टाक्यः (bhaṇṭākyaḥ)
Accusativeभण्टाकीम् (bhaṇṭākīm)भण्टाक्यौ (bhaṇṭākyau)भण्टाकीः (bhaṇṭākīḥ)
Instrumentalभण्टाक्या (bhaṇṭākyā)भण्टाकीभ्याम् (bhaṇṭākībhyām)भण्टाकीभिः (bhaṇṭākībhiḥ)
Dativeभण्टाक्यै (bhaṇṭākyai)भण्टाकीभ्याम् (bhaṇṭākībhyām)भण्टाकीभ्यः (bhaṇṭākībhyaḥ)
Ablativeभण्टाक्याः (bhaṇṭākyāḥ)भण्टाकीभ्याम् (bhaṇṭākībhyām)भण्टाकीभ्यः (bhaṇṭākībhyaḥ)
Genitiveभण्टाक्याः (bhaṇṭākyāḥ)भण्टाक्योः (bhaṇṭākyoḥ)भण्टाकीनाम् (bhaṇṭākīnām)
Locativeभण्टाक्याम् (bhaṇṭākyām)भण्टाक्योः (bhaṇṭākyoḥ)भण्टाकीषु (bhaṇṭākīṣu)

Descendants

  • Tamil: பண்டாகி (paṇṭāki)

Synonyms

  • वातिगगम (vātigagama)

References

  • Monier Williams (1899), भण्टाकी”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0745.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 11:13:44