请输入您要查询的单词:

 

单词 भट्ट
释义

भट्ट

Sanskrit

Etymology

From भर्तृ (bhartṛ́).

Adjective

भट्ट (bhaṭṭa)

  1. venerable
Declension
Masculine a-stem declension of भट्ट
Nom. sg.भट्टः (bhaṭṭaḥ)
Gen. sg.भट्टस्य (bhaṭṭasya)
SingularDualPlural
Nominativeभट्टः (bhaṭṭaḥ)भट्टौ (bhaṭṭau)भट्टाः (bhaṭṭāḥ)
Vocativeभट्ट (bhaṭṭa)भट्टौ (bhaṭṭau)भट्टाः (bhaṭṭāḥ)
Accusativeभट्टम् (bhaṭṭam)भट्टौ (bhaṭṭau)भट्टान् (bhaṭṭān)
Instrumentalभट्टेन (bhaṭṭena)भट्टाभ्याम् (bhaṭṭābhyām)भट्टैः (bhaṭṭaiḥ)
Dativeभट्टाय (bhaṭṭāya)भट्टाभ्याम् (bhaṭṭābhyām)भट्टेभ्यः (bhaṭṭebhyaḥ)
Ablativeभट्टात् (bhaṭṭāt)भट्टाभ्याम् (bhaṭṭābhyām)भट्टेभ्यः (bhaṭṭebhyaḥ)
Genitiveभट्टस्य (bhaṭṭasya)भट्टयोः (bhaṭṭayoḥ)भट्टानाम् (bhaṭṭānām)
Locativeभट्टे (bhaṭṭe)भट्टयोः (bhaṭṭayoḥ)भट्टेषु (bhaṭṭeṣu)
Feminine ā-stem declension of भट्ट
Nom. sg.भट्टा (bhaṭṭā)
Gen. sg.भट्टायाः (bhaṭṭāyāḥ)
SingularDualPlural
Nominativeभट्टा (bhaṭṭā)भट्टे (bhaṭṭe)भट्टाः (bhaṭṭāḥ)
Vocativeभट्टे (bhaṭṭe)भट्टे (bhaṭṭe)भट्टाः (bhaṭṭāḥ)
Accusativeभट्टाम् (bhaṭṭām)भट्टे (bhaṭṭe)भट्टाः (bhaṭṭāḥ)
Instrumentalभट्टया (bhaṭṭayā)भट्टाभ्याम् (bhaṭṭābhyām)भट्टाभिः (bhaṭṭābhiḥ)
Dativeभट्टायै (bhaṭṭāyai)भट्टाभ्याम् (bhaṭṭābhyām)भट्टाभ्यः (bhaṭṭābhyaḥ)
Ablativeभट्टायाः (bhaṭṭāyāḥ)भट्टाभ्याम् (bhaṭṭābhyām)भट्टाभ्यः (bhaṭṭābhyaḥ)
Genitiveभट्टायाः (bhaṭṭāyāḥ)भट्टयोः (bhaṭṭayoḥ)भट्टानाम् (bhaṭṭānām)
Locativeभट्टायाम् (bhaṭṭāyām)भट्टयोः (bhaṭṭayoḥ)भट्टासु (bhaṭṭāsu)
Neuter a-stem declension of भट्ट
Nom. sg.भट्टम् (bhaṭṭam)
Gen. sg.भट्टस्य (bhaṭṭasya)
SingularDualPlural
Nominativeभट्टम् (bhaṭṭam)भट्टे (bhaṭṭe)भट्टानि (bhaṭṭāni)
Vocativeभट्ट (bhaṭṭa)भट्टे (bhaṭṭe)भट्टानि (bhaṭṭāni)
Accusativeभट्टम् (bhaṭṭam)भट्टे (bhaṭṭe)भट्टानि (bhaṭṭāni)
Instrumentalभट्टेन (bhaṭṭena)भट्टाभ्याम् (bhaṭṭābhyām)भट्टैः (bhaṭṭaiḥ)
Dativeभट्टाय (bhaṭṭāya)भट्टाभ्याम् (bhaṭṭābhyām)भट्टेभ्यः (bhaṭṭebhyaḥ)
Ablativeभट्टात् (bhaṭṭāt)भट्टाभ्याम् (bhaṭṭābhyām)भट्टेभ्यः (bhaṭṭebhyaḥ)
Genitiveभट्टस्य (bhaṭṭasya)भट्टयोः (bhaṭṭayoḥ)भट्टानाम् (bhaṭṭānām)
Locativeभट्टे (bhaṭṭe)भट्टयोः (bhaṭṭayoḥ)भट्टेषु (bhaṭṭeṣu)

Noun

भट्ट (bhaṭṭa) m

  1. lord, my lord, a title of respect used by humble persons addressing a prince
  2. but also affixed or prefixed to the names of learned Brahmins (English: Bhatt, Bhat or Bhatta)
  3. the proper name being sometimes omitted
  4. also any learned man = doctor or philosopher
  5. name of a particular mixed caste of hereditary panegyrists, a bard, encomiast
  6. enemy (?)
  7. Alternative spelling of भट (bhaṭa)
Declension
Masculine a-stem declension of भट्ट
Nom. sg.भट्टः (bhaṭṭaḥ)
Gen. sg.भट्टस्य (bhaṭṭasya)
SingularDualPlural
Nominativeभट्टः (bhaṭṭaḥ)भट्टौ (bhaṭṭau)भट्टाः (bhaṭṭāḥ)
Vocativeभट्ट (bhaṭṭa)भट्टौ (bhaṭṭau)भट्टाः (bhaṭṭāḥ)
Accusativeभट्टम् (bhaṭṭam)भट्टौ (bhaṭṭau)भट्टान् (bhaṭṭān)
Instrumentalभट्टेन (bhaṭṭena)भट्टाभ्याम् (bhaṭṭābhyām)भट्टैः (bhaṭṭaiḥ)
Dativeभट्टाय (bhaṭṭāya)भट्टाभ्याम् (bhaṭṭābhyām)भट्टेभ्यः (bhaṭṭebhyaḥ)
Ablativeभट्टात् (bhaṭṭāt)भट्टाभ्याम् (bhaṭṭābhyām)भट्टेभ्यः (bhaṭṭebhyaḥ)
Genitiveभट्टस्य (bhaṭṭasya)भट्टयोः (bhaṭṭayoḥ)भट्टानाम् (bhaṭṭānām)
Locativeभट्टे (bhaṭṭe)भट्टयोः (bhaṭṭayoḥ)भट्टेषु (bhaṭṭeṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 19:48:22