请输入您要查询的单词:

 

单词 ब्रह्मयज्ञ
释义

ब्रह्मयज्ञ

Sanskrit

Etymology

ब्रह्मन् (brahman, worship) + यज्ञ (yajña, offering)

Noun

ब्रह्मयज्ञ (brahmayajña) m

  1. recitation from the Vedas performed at morning, noon, and evening (ŚBr., ĀśvGṛ., etc.)
  2. the Vedas recited then

Declension

Masculine a-stem declension of ब्रह्मयज्ञ
Nom. sg.ब्रह्मयज्ञः (brahmayajñaḥ)
Gen. sg.ब्रह्मयज्ञस्य (brahmayajñasya)
SingularDualPlural
Nominativeब्रह्मयज्ञः (brahmayajñaḥ)ब्रह्मयज्ञौ (brahmayajñau)ब्रह्मयज्ञाः (brahmayajñāḥ)
Vocativeब्रह्मयज्ञ (brahmayajña)ब्रह्मयज्ञौ (brahmayajñau)ब्रह्मयज्ञाः (brahmayajñāḥ)
Accusativeब्रह्मयज्ञम् (brahmayajñam)ब्रह्मयज्ञौ (brahmayajñau)ब्रह्मयज्ञान् (brahmayajñān)
Instrumentalब्रह्मयज्ञेन (brahmayajñena)ब्रह्मयज्ञाभ्याम् (brahmayajñābhyām)ब्रह्मयज्ञैः (brahmayajñaiḥ)
Dativeब्रह्मयज्ञाय (brahmayajñāya)ब्रह्मयज्ञाभ्याम् (brahmayajñābhyām)ब्रह्मयज्ञेभ्यः (brahmayajñebhyaḥ)
Ablativeब्रह्मयज्ञात् (brahmayajñāt)ब्रह्मयज्ञाभ्याम् (brahmayajñābhyām)ब्रह्मयज्ञेभ्यः (brahmayajñebhyaḥ)
Genitiveब्रह्मयज्ञस्य (brahmayajñasya)ब्रह्मयज्ञयोः (brahmayajñayoḥ)ब्रह्मयज्ञानाम् (brahmayajñānām)
Locativeब्रह्मयज्ञे (brahmayajñe)ब्रह्मयज्ञयोः (brahmayajñayoḥ)ब्रह्मयज्ञेषु (brahmayajñeṣu)

Descendants

  • Tamil: பிரமயாகம் (piramayākam)

References

  • Monier Williams (1899), ब्रह्मयज्ञ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0739.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 14:41:12