请输入您要查询的单词:

 

单词 बुभुक्षित
释义

बुभुक्षित

Sanskrit

Etymology

From बुभुक्षा (bubhukṣā, hunger) + -इत (-ita).

Pronunciation

  • (Vedic) IPA(key): /bu.bʱuk.ʂi.t̪ɐ/
  • (Classical) IPA(key): /buˈbʱuk.ʂi.t̪ɐ/

Adjective

बुभुक्षित (bubhukṣita)

  1. hungry, starving, ravenous

Declension

Masculine a-stem declension of बुभुक्षित (bubhukṣita)
SingularDualPlural
Nominativeबुभुक्षितः
bubhukṣitaḥ
बुभुक्षितौ
bubhukṣitau
बुभुक्षिताः / बुभुक्षितासः¹
bubhukṣitāḥ / bubhukṣitāsaḥ¹
Vocativeबुभुक्षित
bubhukṣita
बुभुक्षितौ
bubhukṣitau
बुभुक्षिताः / बुभुक्षितासः¹
bubhukṣitāḥ / bubhukṣitāsaḥ¹
Accusativeबुभुक्षितम्
bubhukṣitam
बुभुक्षितौ
bubhukṣitau
बुभुक्षितान्
bubhukṣitān
Instrumentalबुभुक्षितेन
bubhukṣitena
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितैः / बुभुक्षितेभिः¹
bubhukṣitaiḥ / bubhukṣitebhiḥ¹
Dativeबुभुक्षिताय
bubhukṣitāya
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितेभ्यः
bubhukṣitebhyaḥ
Ablativeबुभुक्षितात्
bubhukṣitāt
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितेभ्यः
bubhukṣitebhyaḥ
Genitiveबुभुक्षितस्य
bubhukṣitasya
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितानाम्
bubhukṣitānām
Locativeबुभुक्षिते
bubhukṣite
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितेषु
bubhukṣiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of बुभुक्षिता (bubhukṣitā)
SingularDualPlural
Nominativeबुभुक्षिता
bubhukṣitā
बुभुक्षिते
bubhukṣite
बुभुक्षिताः
bubhukṣitāḥ
Vocativeबुभुक्षिते
bubhukṣite
बुभुक्षिते
bubhukṣite
बुभुक्षिताः
bubhukṣitāḥ
Accusativeबुभुक्षिताम्
bubhukṣitām
बुभुक्षिते
bubhukṣite
बुभुक्षिताः
bubhukṣitāḥ
Instrumentalबुभुक्षितया / बुभुक्षिता¹
bubhukṣitayā / bubhukṣitā¹
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षिताभिः
bubhukṣitābhiḥ
Dativeबुभुक्षितायै
bubhukṣitāyai
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षिताभ्यः
bubhukṣitābhyaḥ
Ablativeबुभुक्षितायाः
bubhukṣitāyāḥ
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षिताभ्यः
bubhukṣitābhyaḥ
Genitiveबुभुक्षितायाः
bubhukṣitāyāḥ
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितानाम्
bubhukṣitānām
Locativeबुभुक्षितायाम्
bubhukṣitāyām
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितासु
bubhukṣitāsu
Notes
  • ¹Vedic
Neuter a-stem declension of बुभुक्षित (bubhukṣita)
SingularDualPlural
Nominativeबुभुक्षितम्
bubhukṣitam
बुभुक्षिते
bubhukṣite
बुभुक्षितानि / बुभुक्षिता¹
bubhukṣitāni / bubhukṣitā¹
Vocativeबुभुक्षित
bubhukṣita
बुभुक्षिते
bubhukṣite
बुभुक्षितानि / बुभुक्षिता¹
bubhukṣitāni / bubhukṣitā¹
Accusativeबुभुक्षितम्
bubhukṣitam
बुभुक्षिते
bubhukṣite
बुभुक्षितानि / बुभुक्षिता¹
bubhukṣitāni / bubhukṣitā¹
Instrumentalबुभुक्षितेन
bubhukṣitena
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितैः / बुभुक्षितेभिः¹
bubhukṣitaiḥ / bubhukṣitebhiḥ¹
Dativeबुभुक्षिताय
bubhukṣitāya
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितेभ्यः
bubhukṣitebhyaḥ
Ablativeबुभुक्षितात्
bubhukṣitāt
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितेभ्यः
bubhukṣitebhyaḥ
Genitiveबुभुक्षितस्य
bubhukṣitasya
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितानाम्
bubhukṣitānām
Locativeबुभुक्षिते
bubhukṣite
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितेषु
bubhukṣiteṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 1:14:25