请输入您要查询的单词:

 

单词 बुध
释义

बुध

See also: बुध्, बोधि, बाध्, बाधा, and बाँध

Hindi

Proper noun

बुध (budh) m (Urdu spelling بدھ)

  1. Mercury (planet)
  2. Short for बुधवार (budhvār).

Declension

See also

  • (planets of the Solar System) सौरमंडल के ग्रह (saurmaṇḍal ke grah); बुध (budh), शुक्र (śukra), पृथ्वी (pŕthvī)/धरती (dhartī), मंगल (maṅgal), बृहस्पति (bŕhaspati), शनि (śani), अरुण (aruṇ), वरुण (varuṇ)

Sanskrit

Alternative scripts

Pronunciation

  • (Classical) IPA(key): /ˈbu.d̪ʱɐ/

Proper noun

बुध (budha) m

  1. Mercury (planet)

Declension

Masculine a-stem declension of बुध (budha)
SingularDualPlural
Nominativeबुधः
budhaḥ
बुधौ
budhau
बुधाः / बुधासः¹
budhāḥ / budhāsaḥ¹
Vocativeबुध
budha
बुधौ
budhau
बुधाः / बुधासः¹
budhāḥ / budhāsaḥ¹
Accusativeबुधम्
budham
बुधौ
budhau
बुधान्
budhān
Instrumentalबुधेन
budhena
बुधाभ्याम्
budhābhyām
बुधैः / बुधेभिः¹
budhaiḥ / budhebhiḥ¹
Dativeबुधाय
budhāya
बुधाभ्याम्
budhābhyām
बुधेभ्यः
budhebhyaḥ
Ablativeबुधात्
budhāt
बुधाभ्याम्
budhābhyām
बुधेभ्यः
budhebhyaḥ
Genitiveबुधस्य
budhasya
बुधयोः
budhayoḥ
बुधानाम्
budhānām
Locativeबुधे
budhe
बुधयोः
budhayoḥ
बुधेषु
budheṣu
Notes
  • ¹Vedic

Descendants

  • Burmese: ဗုဒ္ဓဟူး (buddha.hu:)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 7:23:34