请输入您要查询的单词:

 

单词 बर्जह्य
释义

बर्जह्य

Sanskrit

Etymology

Irregularly from Proto-Indo-European *bʰelǵʰ-.

Pronunciation

  • (Vedic) IPA(key): /bɐɾ.d͡ʑɐɦ.jɐ́/
  • (Classical) IPA(key): /bɐɾˈd͡ʑɐɦ.jɐ/

Noun

बर्जह्य (barjahyá) m

  1. nipple

Declension

Masculine a-stem declension of बर्जह्य (barjahyá)
SingularDualPlural
Nominativeबर्जह्यः
barjahyáḥ
बर्जह्यौ
barjahyaú
बर्जह्याः / बर्जह्यासः¹
barjahyā́ḥ / barjahyā́saḥ¹
Vocativeबर्जह्य
bárjahya
बर्जह्यौ
bárjahyau
बर्जह्याः / बर्जह्यासः¹
bárjahyāḥ / bárjahyāsaḥ¹
Accusativeबर्जह्यम्
barjahyám
बर्जह्यौ
barjahyaú
बर्जह्यान्
barjahyā́n
Instrumentalबर्जह्येन
barjahyéna
बर्जह्याभ्याम्
barjahyā́bhyām
बर्जह्यैः / बर्जह्येभिः¹
barjahyaíḥ / barjahyébhiḥ¹
Dativeबर्जह्याय
barjahyā́ya
बर्जह्याभ्याम्
barjahyā́bhyām
बर्जह्येभ्यः
barjahyébhyaḥ
Ablativeबर्जह्यात्
barjahyā́t
बर्जह्याभ्याम्
barjahyā́bhyām
बर्जह्येभ्यः
barjahyébhyaḥ
Genitiveबर्जह्यस्य
barjahyásya
बर्जह्ययोः
barjahyáyoḥ
बर्जह्यानाम्
barjahyā́nām
Locativeबर्जह्ये
barjahyé
बर्जह्ययोः
barjahyáyoḥ
बर्जह्येषु
barjahyéṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 22:33:32