请输入您要查询的单词:

 

单词 बर्जह
释义

बर्जह

Sanskrit

Etymology

Irregularly from Proto-Indo-European *bʰelǵʰ-.

Pronunciation

  • (Vedic) IPA(key): /bɐ́ɾ.d͡ʑɐ.ɦɐ/
  • (Classical) IPA(key): /ˈbɐɾ.d͡ʑɐ.ɦɐ/

Noun

बर्जह (bárjaha) m

  1. udder

Declension

Masculine a-stem declension of बर्जह (bárjaha)
SingularDualPlural
Nominativeबर्जहः
bárjahaḥ
बर्जहौ
bárjahau
बर्जहाः / बर्जहासः¹
bárjahāḥ / bárjahāsaḥ¹
Vocativeबर्जह
bárjaha
बर्जहौ
bárjahau
बर्जहाः / बर्जहासः¹
bárjahāḥ / bárjahāsaḥ¹
Accusativeबर्जहम्
bárjaham
बर्जहौ
bárjahau
बर्जहान्
bárjahān
Instrumentalबर्जहेन
bárjahena
बर्जहाभ्याम्
bárjahābhyām
बर्जहैः / बर्जहेभिः¹
bárjahaiḥ / bárjahebhiḥ¹
Dativeबर्जहाय
bárjahāya
बर्जहाभ्याम्
bárjahābhyām
बर्जहेभ्यः
bárjahebhyaḥ
Ablativeबर्जहात्
bárjahāt
बर्जहाभ्याम्
bárjahābhyām
बर्जहेभ्यः
bárjahebhyaḥ
Genitiveबर्जहस्य
bárjahasya
बर्जहयोः
bárjahayoḥ
बर्जहानाम्
bárjahānām
Locativeबर्जहे
bárjahe
बर्जहयोः
bárjahayoḥ
बर्जहेषु
bárjaheṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 20:04:24