请输入您要查询的单词:

 

单词 बध्नाति
释义

बध्नाति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *badʰnáHti, from Proto-Indo-Iranian *bʰadʰnáHti, from Proto-Indo-European *bʰn̥dʰ-néh₂-ti (to bind, tie).

Pronunciation

  • (Vedic) IPA(key): /bɐ́dʱ.nɑː.ti/
  • (Classical) IPA(key): /bɐd̪ʱˈn̪ɑː.t̪i/

Verb

बध्नाति (badhnā́ti) (root बन्ध्, class 9, type P)

  1. to bind, tether
  2. to hold captive
  3. to cherish
  4. to entertain
  5. to unite
  6. to punish
  7. to close
  8. to stop
  9. to restrain, hold back

Conjugation

The initial consonant becomes aspirated in some forms due to Grassmann's law.

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: बन्द्धुम् (bánddhum)
Undeclinable
Infinitiveबन्द्धुम्
bánddhum
Gerundबद्ध्वा
baddhvā́
Participles
Masculine/Neuter Gerundiveबन्ध्य / बन्द्धव्य / बन्धनीय
bándhya / banddhavyá / bandhanī́ya
Feminine Gerundiveबन्ध्या / बन्द्धव्या / बन्धनीया
bándhyā / banddhavyā́ / bandhanī́yā
Masculine/Neuter Past Passive Participleबद्ध
baddhá
Feminine Past Passive Participleबद्धा
baddhā́
Masculine/Neuter Past Active Participleबद्धवत्
baddhávat
Feminine Past Active Participleबद्धवती
baddhávatī
Present: बध्नाति (badhnā́ti), बध्नीते (badhnīté), बध्यते (badhyáte)
ActiveMiddlePassive
SingularDualPluralSingularDualPluralSingularDualPlural
Indicative
Thirdबध्नाति
badhnā́ti
बध्नीतः
badhnītáḥ
बध्नन्ति
badhnánti
बध्नीते
badhnīté
बध्नाते
badhnā́te
बध्न्यते
badhnyáte
बध्यते
badhyáte
बध्येते
badhyéte
बध्यन्ते
badhyánte
Secondबध्नासि
badhnā́si
बध्नीथः
badhnītháḥ
बध्नीथ
badhnīthá
बध्नीषे
badhnīṣé
बध्नाथे
badhnā́the
बध्नीध्वे
badhnīdhvé
बध्यसे
badhyáse
बध्येथे
badhyéthe
बध्यध्वे
badhyádhve
Firstबध्नामि
badhnā́mi
बध्नीवः
badhnīváḥ
बध्नीमः
badhnīmáḥ
बध्ने
badhné
बध्नीवहे
badhnīváhe
बध्नीमहे
badhnīmáhe
बध्ये
badhyé
बध्यावहे
badhyā́vahe
बध्यामहे
badhyā́mahe
Imperative
Thirdबध्नीतु / बध्नीतात्
badhnītú / badhnītā́t
बध्नीताम्
badhnītā́m
बध्नन्तु
badhnántu
बध्नीताम्
badhnītā́m
बध्नाताम्
badhnā́tām
बध्न्यताम्
badhnyátām
बध्यताम्
badhyátām
बध्येताम्
badhyétām
बध्यन्तम्
badhyántam
Secondबध्नीधि / बध्नीतात्
badhnīdhí / badhnītā́t
बध्नीतम्
badhnītám
बध्नीत
badhnītá
बध्नीष्व
badhnīṣvá
बध्नाथाम्
badhnā́thām
बध्नीध्वम्
badhnīdhvám
बध्यस्व
badhyásva
बध्येथाम्
badhyéthām
बध्यध्वम्
badhyádhvam
Firstबध्नानि
badhnā́ni
बध्नाव
badhnā́va
बध्नाम
badhnā́ma
बध्नताम्
badhnátām
बध्नावहै
badhnā́vahai
बध्नामहै
badhnā́mahai
बध्यै
badhyaí
बध्यावहै
badhyā́vahai
बध्यामहै
badhyā́mahai
Optative/Potential
Thirdबध्नीयात्
badhnīyā́t
बध्नीयाताम्
badhnīyā́tām
बध्नीयुः
badhnīyúḥ
बध्नीत
badhnītá
बध्नीयाताम्
badhnīyā́tām
बध्नीरन्
badhnīrán
बध्येत
badhyéta
बध्येयाताम्
badhyéyātām
बध्येरन्
badhyéran
Secondबध्नीयाः
badhnīyā́ḥ
बध्नीयातम्
badhnīyā́tam
बध्नीयात
badhnīyā́ta
बध्नीथाः
badhnīthā́ḥ
बध्नीयाथाम्
badhnīyā́thām
बध्नीध्वम्
badhnīdhvám
बध्येथाः
badhyéthāḥ
बध्येयाथाम्
badhyéyāthām
बध्येध्वम्
badhyédhvam
Firstबध्नीयाम्
badhnīyā́m
बध्नीयाव
badhnīyā́va
बध्नीयाम
badhnīyā́ma
बध्नीय
badhnīyá
बध्नीवहि
badhnīváhi
बध्नीमहि
badhnīmáhi
बध्येय
badhyéya
बध्येवहि
badhyévahi
बध्येमहि
badhyémahi
Participles
बध्नत्
badhnát
बध्नान
badhnā́na
बध्यमान
badhyámāna
Imperfect: अबध्नात् (ábadhnāt), अबध्नीत (ábadhnīta), अबध्यत (ábadhyata)
ActiveMiddlePassive
SingularDualPluralSingularDualPluralSingularDualPlural
Indicative
Thirdअबध्नात्
ábadhnāt
अबध्नीताम्
ábadhnītām
अबध्नन्
ábadhnan
अबध्नीत
ábadhnīta
अबध्नाताम्
ábadhnātām
अबध्नताम्
ábadhnatām
अबध्यत
ábadhyata
अबध्येताम्
ábadhyetām
अबध्यन्त
ábadhyanta
Secondअबध्नाः
ábadhnāḥ
अबध्नीतम्
ábadhnītam
अबध्नीत
ábadhnīta
अबध्नीथाः
ábadhnīthāḥ
अबध्नाथाम्
ábadhnāthām
अबध्नीध्वम्
ábadhnīdhvam
अबध्यथाः
ábadhyathāḥ
अबध्येथाम्
ábadhyethām
अबध्यध्वम्
ábadhyadhvam
Firstअबध्नाम्
ábadhnām
अबध्नीव
ábadhnīva
अबध्नीम
ábadhnīma
अबध्नी
ábadhnī
अबध्नीवहि
ábadhnīvahi
अबध्नीमहि
ábadhnīmahi
अबध्ये
ábadhye
अबध्यावहि
ábadhyāvahi
अबध्यामहि
ábadhyāmahi
Future: भन्त्स्यति (bhantsyáti), भन्त्स्यते (bhantsyáte)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Simple Indicative
Thirdभन्त्स्यति
bhantsyáti
भन्त्स्यतः
bhantsyátaḥ
भन्त्स्यन्ति
bhantsyánti
भन्त्स्यते
bhantsyáte
भन्त्स्येते
bhantsyéte
भन्त्स्यन्ते
bhantsyánte
Secondभन्त्स्यसि
bhantsyási
भन्त्स्यथः
bhantsyáthaḥ
भन्त्स्यथ
bhantsyátha
भन्त्स्यसे
bhantsyáse
भन्त्स्येथे
bhantsyéthe
भन्त्स्यध्वे
bhantsyádhve
Firstभन्त्स्यामि
bhantsyā́mi
भन्त्स्यावः
bhantsyā́vaḥ
भन्त्स्यामः
bhantsyā́maḥ
भन्त्स्ये
bhantsyé
भन्त्स्यावहे
bhantsyā́vahe
भन्त्स्यामहे
bhantsyā́mahe
Periphrastic Indicative
Thirdभन्त्ता
bhanttā́
भन्त्तारौ
bhanttā́rau
भन्त्तारः
bhanttā́raḥ
भन्त्ता
bhanttā́
भन्त्तारौ
bhanttā́rau
भन्त्तारः
bhanttā́raḥ
Secondभन्त्तासि
bhanttā́si
भन्त्तास्थः
bhanttā́sthaḥ
भन्त्तास्थ
bhanttā́stha
भन्त्तासे
bhanttā́se
भन्त्तासाथे
bhanttā́sāthe
भन्त्ताध्वे
bhanttā́dhve
Firstभन्त्तास्मि
bhanttā́smi
भन्त्तास्वः
bhanttā́svaḥ
भन्त्तास्मः
bhanttā́smaḥ
भन्त्ताहे
bhanttā́he
भन्त्तास्वहे
bhanttā́svahe
भन्त्तास्महे
bhanttā́smahe
Participles
भन्त्स्यत्
bhantsyát
भन्त्स्यान
bhantsyā́na
Future: बन्धिष्यति (bandhiṣyáti), बन्धिष्यते (bandhiṣyáte)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Simple Indicative
Thirdबन्धिष्यति
bandhiṣyáti
बन्धिष्यतः
bandhiṣyátaḥ
बन्धिष्यन्ति
bandhiṣyánti
बन्धिष्यते
bandhiṣyáte
बन्धिष्येते
bandhiṣyéte
बन्धिष्यन्ते
bandhiṣyánte
Secondबन्धिष्यसि
bandhiṣyási
बन्धिष्यथः
bandhiṣyáthaḥ
बन्धिष्यथ
bandhiṣyátha
बन्धिष्यसे
bandhiṣyáse
बन्धिष्येथे
bandhiṣyéthe
बन्धिष्यध्वे
bandhiṣyádhve
Firstबन्धिष्यामि
bandhiṣyā́mi
बन्धिष्यावः
bandhiṣyā́vaḥ
बन्धिष्यामः
bandhiṣyā́maḥ
बन्धिष्ये
bandhiṣyé
बन्धिष्यावहे
bandhiṣyā́vahe
बन्धिष्यामहे
bandhiṣyā́mahe
Periphrastic Indicative
Thirdबन्धिता
bandhitā́
बन्धितारौ
bandhitā́rau
बन्धितारः
bandhitā́raḥ
बन्धिता
bandhitā́
बन्धितारौ
bandhitā́rau
बन्धितारः
bandhitā́raḥ
Secondबन्धितासि
bandhitā́si
बन्धितास्थः
bandhitā́sthaḥ
बन्धितास्थ
bandhitā́stha
बन्धितासे
bandhitā́se
बन्धितासाथे
bandhitā́sāthe
बन्धिताध्वे
bandhitā́dhve
Firstबन्धितास्मि
bandhitā́smi
बन्धितास्वः
bandhitā́svaḥ
बन्धितास्मः
bandhitā́smaḥ
बन्धिताहे
bandhitā́he
बन्धितास्वहे
bandhitā́svahe
बन्धितास्महे
bandhitā́smahe
Participles
बन्धिष्यत्
bandhiṣyát
बन्धिष्याण
bandhiṣyā́ṇa
Conditional: अभन्त्स्यत् (ábhantsyat), अभन्त्स्यत (ábhantsyata)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdअभन्त्स्यत्
ábhantsyat
अभन्त्स्यताम्
ábhantsyatām
अभन्त्स्यन्
ábhantsyan
अभन्त्स्यत
ábhantsyata
अभन्त्स्येताम्
ábhantsyetām
अभन्त्स्यन्त
ábhantsyanta
Secondअभन्त्स्यः
ábhantsyaḥ
अभन्त्स्यतम्
ábhantsyatam
अभन्त्स्यत
ábhantsyata
अभन्त्स्यथाः
ábhantsyathāḥ
अभन्त्स्येथाम्
ábhantsyethām
अभन्त्स्यध्वम्
ábhantsyadhvam
Firstअभन्त्स्यम्
ábhantsyam
अभन्त्स्याव
ábhantsyāva
अभन्त्स्याम
ábhantsyāma
अभन्त्स्ये
ábhantsye
अभन्त्स्यावहि
ábhantsyāvahi
अभन्त्स्यामहि
ábhantsyāmahi
Conditional: अबन्धिष्यत् (ábandhiṣyat), अबन्धिष्यत (ábandhiṣyata)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdअबन्धिष्यत्
ábandhiṣyat
अबन्धिष्यताम्
ábandhiṣyatām
अबन्धिष्यन्
ábandhiṣyan
अबन्धिष्यत
ábandhiṣyata
अबन्धिष्येताम्
ábandhiṣyetām
अबन्धिष्यन्त
ábandhiṣyanta
Secondअबन्धिष्यः
ábandhiṣyaḥ
अबन्धिष्यतम्
ábandhiṣyatam
अबन्धिष्यत
ábandhiṣyata
अबन्धिष्यथाः
ábandhiṣyathāḥ
अबन्धिष्येथाम्
ábandhiṣyethām
अबन्धिष्यध्वम्
ábandhiṣyadhvam
Firstअबन्धिष्यम्
ábandhiṣyam
अबन्धिष्याव
ábandhiṣyāva
अबन्धिष्याम
ábandhiṣyāma
अबन्धिष्ये
ábandhiṣye
अबन्धिष्यावहि
ábandhiṣyāvahi
अबन्धिष्यामहि
ábandhiṣyāmahi
Aorist: अभन्त्सीत् (ábhantsīt), अबन्द्ध (ábanddha)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdअभन्त्सीत्
ábhantsīt
अभन्त्स्ताम्
ábhantstām
अभन्त्सुः
ábhantsuḥ
अबन्द्ध
ábanddha
अभन्त्साताम्
ábhantsātām
अभन्त्सत
ábhantsata
Secondअभन्त्सीः
ábhantsīḥ
अभन्त्स्तम्
ábhantstam
अभन्त्स्त
ábhantsta
अबन्द्धाः
ábanddhāḥ
अभन्त्साथाम्
ábhantsāthām
अभन्द्ध्वम्
ábhanddhvam
Firstअभन्त्सम्
ábhantsam
अभन्त्स्व
ábhantsva
अभन्त्स्म
ábhantsma
अभन्त्सि
ábhantsi
अभन्त्स्वहि
ábhantsvahi
अभन्त्स्महि
ábhantsmahi
Benedictive/Precative: बध्यात् (badhyā́t), भन्त्सीष्ट (bhantsīṣṭá)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Optative/Potential
Thirdबध्यात्
badhyā́t
बध्यास्ताम्
badhyā́stām
बध्यासुः
badhyā́suḥ
भन्त्सीष्ट
bhantsīṣṭá
भन्त्सीयास्ताम्
bhantsīyā́stām
भन्त्सीरन्
bhantsīrán
Secondबध्याः
badhyā́ḥ
बध्यास्तम्
badhyā́stam
बध्यास्त
badhyā́sta
भन्त्सीष्ठाः
bhantsīṣṭhā́ḥ
भन्त्सीयास्थाम्
bhantsīyā́sthām
भन्त्सीध्वम्
bhantsīdhvám
Firstबध्यासम्
badhyā́sam
बध्यास्व
badhyā́sva
बध्यास्म
badhyā́sma
भन्त्सीय
bhantsīyá
भन्त्सीवहि
bhantsīváhi
भन्त्सीमहि
bhantsīmáhi
Perfect: बबन्ध (babándha), बबन्धे (babandhé)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdबबन्ध
babándha
बबन्धतुः
babandhátuḥ
बबन्धुः
babandhúḥ
बबन्धे
babandhé
बबन्धाते
babandhā́te
बबन्धिरे
babandhiré
Secondबबन्धिथ
babándhitha
बबन्धथुः
babandháthuḥ
बबन्ध
babandhá
बबन्धिसे
babandhisé
बबन्धाथे
babandhā́the
बबन्धिध्वे
babandhidhvé
Firstबबन्ध
babándha
बबन्धिव
babandhivá
बबन्धिम
babandhimá
बबन्धे
babandhé
बबन्धिवहे
babandhiváhe
बबन्धिमाहे
babandhimā́he
Participles
बबन्ध्वांस्
babandhvā́ṃs
बबन्धान
babandhāná

Descendants

See descendants of बन्धति (bandhati)

随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/8 17:58:14