请输入您要查询的单词:

 

单词 फुल्ल
释义

फुल्ल

Sanskrit

Alternative forms

  • पुल्ल (pulla)

Pronunciation

  • (Vedic) IPA(key): /pʰul̪.l̪ɐ/
  • (Classical) IPA(key): /ˈpʰul̪.l̪ɐ/

Noun

फुल्ल (phulla) n

  1. flower

Declension

Neuter a-stem declension of फुल्ल (phulla)
SingularDualPlural
Nominativeफुल्लम्
phullam
फुल्ले
phulle
फुल्लानि / फुल्ला¹
phullāni / phullā¹
Vocativeफुल्ल
phulla
फुल्ले
phulle
फुल्लानि / फुल्ला¹
phullāni / phullā¹
Accusativeफुल्लम्
phullam
फुल्ले
phulle
फुल्लानि / फुल्ला¹
phullāni / phullā¹
Instrumentalफुल्लेन
phullena
फुल्लाभ्याम्
phullābhyām
फुल्लैः / फुल्लेभिः¹
phullaiḥ / phullebhiḥ¹
Dativeफुल्लाय
phullāya
फुल्लाभ्याम्
phullābhyām
फुल्लेभ्यः
phullebhyaḥ
Ablativeफुल्लात्
phullāt
फुल्लाभ्याम्
phullābhyām
फुल्लेभ्यः
phullebhyaḥ
Genitiveफुल्लस्य
phullasya
फुल्लयोः
phullayoḥ
फुल्लानाम्
phullānām
Locativeफुल्ले
phulle
फुल्लयोः
phullayoḥ
फुल्लेषु
phulleṣu
Notes
  • ¹Vedic

Adjective

फुल्ल (phulla)

  1. inflated, expanded
  2. flowery, abundant in flowers
  3. split open

Declension

Masculine a-stem declension of फुल्ल (phulla)
SingularDualPlural
Nominativeफुल्लः
phullaḥ
फुल्लौ
phullau
फुल्लाः / फुल्लासः¹
phullāḥ / phullāsaḥ¹
Vocativeफुल्ल
phulla
फुल्लौ
phullau
फुल्लाः / फुल्लासः¹
phullāḥ / phullāsaḥ¹
Accusativeफुल्लम्
phullam
फुल्लौ
phullau
फुल्लान्
phullān
Instrumentalफुल्लेन
phullena
फुल्लाभ्याम्
phullābhyām
फुल्लैः / फुल्लेभिः¹
phullaiḥ / phullebhiḥ¹
Dativeफुल्लाय
phullāya
फुल्लाभ्याम्
phullābhyām
फुल्लेभ्यः
phullebhyaḥ
Ablativeफुल्लात्
phullāt
फुल्लाभ्याम्
phullābhyām
फुल्लेभ्यः
phullebhyaḥ
Genitiveफुल्लस्य
phullasya
फुल्लयोः
phullayoḥ
फुल्लानाम्
phullānām
Locativeफुल्ले
phulle
फुल्लयोः
phullayoḥ
फुल्लेषु
phulleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of फुल्ला (phullā)
SingularDualPlural
Nominativeफुल्ला
phullā
फुल्ले
phulle
फुल्लाः
phullāḥ
Vocativeफुल्ले
phulle
फुल्ले
phulle
फुल्लाः
phullāḥ
Accusativeफुल्लाम्
phullām
फुल्ले
phulle
फुल्लाः
phullāḥ
Instrumentalफुल्लया / फुल्ला¹
phullayā / phullā¹
फुल्लाभ्याम्
phullābhyām
फुल्लाभिः
phullābhiḥ
Dativeफुल्लायै
phullāyai
फुल्लाभ्याम्
phullābhyām
फुल्लाभ्यः
phullābhyaḥ
Ablativeफुल्लायाः
phullāyāḥ
फुल्लाभ्याम्
phullābhyām
फुल्लाभ्यः
phullābhyaḥ
Genitiveफुल्लायाः
phullāyāḥ
फुल्लयोः
phullayoḥ
फुल्लानाम्
phullānām
Locativeफुल्लायाम्
phullāyām
फुल्लयोः
phullayoḥ
फुल्लासु
phullāsu
Notes
  • ¹Vedic
Neuter a-stem declension of फुल्ल (phulla)
SingularDualPlural
Nominativeफुल्लम्
phullam
फुल्ले
phulle
फुल्लानि / फुल्ला¹
phullāni / phullā¹
Vocativeफुल्ल
phulla
फुल्ले
phulle
फुल्लानि / फुल्ला¹
phullāni / phullā¹
Accusativeफुल्लम्
phullam
फुल्ले
phulle
फुल्लानि / फुल्ला¹
phullāni / phullā¹
Instrumentalफुल्लेन
phullena
फुल्लाभ्याम्
phullābhyām
फुल्लैः / फुल्लेभिः¹
phullaiḥ / phullebhiḥ¹
Dativeफुल्लाय
phullāya
फुल्लाभ्याम्
phullābhyām
फुल्लेभ्यः
phullebhyaḥ
Ablativeफुल्लात्
phullāt
फुल्लाभ्याम्
phullābhyām
फुल्लेभ्यः
phullebhyaḥ
Genitiveफुल्लस्य
phullasya
फुल्लयोः
phullayoḥ
फुल्लानाम्
phullānām
Locativeफुल्ले
phulle
फुल्लयोः
phullayoḥ
फुल्लेषु
phulleṣu
Notes
  • ¹Vedic

Synonyms

  • पुष्प (puṣpa)

Descendants

  • Assamese: ফুল (phul)
  • Bengali: ফুল (phul)
  • Gujarati: ફૂલ (phūl)
  • Hindi: फूल (phūl), फोला (pholā, blister)
  • Marathi: फूल (phūl)
  • Nepali: फूल (phūl)
  • Rajasthani: फालौ (phālau, blister)
  • Sylheti: ꠚꠥꠟ (ful)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 9:42:11