请输入您要查询的单词:

 

单词 फलति
释义

फलति

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /pʰɐ.l̪ɐ.t̪i/
  • (Classical) IPA(key): /ˈpʰɐ.l̪ɐ.t̪i/

Verb

फलति (phalati) (root फल्, class 1, type P)

  1. See फल् (phal)

Conjugation

Conjugation of फलति (phalati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Present tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personफलति
phalati
फलतः
phalataḥ
फलन्ति
phalanti
फलते
phalate
फलेते
phalete
फलन्ते
phalante
फल्यते
phalyate
फल्येते
phalyete
फल्यन्ते
phalyante
2nd personफलसि
phalasi
फलथः
phalathaḥ
फलथ
phalatha
फलसे
phalase
फलेथे
phalethe
फलध्वे
phaladhve
फल्यसे
phalyase
फल्येथे
phalyethe
फल्येध्वे
phalyedhve
1st personफलामि
phalāmi
फलावः
phalāvaḥ
फलामः
phalāmaḥ
फले
phale
फलावहे
phalāvahe
फलामहे
phalāmahe
फल्ये
phalye
फल्यावहे
phalyāvahe
फल्यामहे
phalyāmahe
Past tense (Imperfective)
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअफलत्
aphalat
अफलताम्
aphalatām
अफलन्
aphalan
अफलत
aphalata
अफलेताम्
aphaletām
अफलन्त
aphalanta
अफल्यत
aphalyata
अफल्येताम्
aphalyetām
अफल्यन्त
aphalyanta
2nd personअफलः
aphalaḥ
अफलतम्
aphalatam
अफलत
aphalata
अफलथाः
aphalathāḥ
अफलेथाम्
aphalethām
अफलध्वम्
aphaladhvam
अफल्यथाः
aphalyathāḥ
अफल्येथाम्
aphalyethām
अफल्यध्वम्
aphalyadhvam
1st personअफलम्
aphalam
अफलाव
aphalāva
अफलाम
aphalāma
अफले
aphale
अफलावहि
aphalāvahi
अफलामहि
aphalāmahi
अफल्ये
aphalye
अफल्यावहि
aphalyāvahi
अफल्यामहि
aphalyāmahi
Imperative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personफलतु
phalatu
फलताम्
phalatām
फलन्तु
phalantu
फलताम्
phalatām
फलेताम्
phaletām
फलन्ताम्
phalantām
फल्यताम्
phalyatām
फल्येताम्
phalyetām
फल्यन्ताम्
phalyantām
2nd personफल
phala
फलतम्
phalatam
फलत
phalata
फलस्व
phalasva
फलेथाम्
phalethām
फलध्वम्
phaladhvam
फल्यस्व
phalyasva
फल्येथाम्
phalyethām
फल्यध्वम्
phalyadhvam
1st personफलानि
phalāni
फलाव
phalāva
फलाम
phalāma
फलै
phalai
फलावहै
phalāvahai
फलामहै
phalāmahai
फल्यै
phalyai
फल्यावहै
phalyāvahai
फल्यामहै
phalyāmahai
Potential mood / Optative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personफलेत्
phalet
फलेताम्
phaletām
फलेयुः
phaleyuḥ
फलेत
phaleta
फलेयाताम्
phaleyātām
फलेरन्
phaleran
फल्येत
phalyeta
फल्येयाताम्
phalyeyātām
फल्येरन्
phalyeran
2nd personफलेः
phaleḥ
फलेतम्
phaletam
फलेत
phaleta
फलेथाः
phalethāḥ
फलेयाथाम्
phaleyāthām
फलेध्वम्
phaledhvam
फल्येथाः
phalyethāḥ
फल्येयाथाम्
phalyeyāthām
फल्येध्वम्
phalyedhvam
1st personफलेयम्
phaleyam
फलेव
phaleva
फलेम
phalema
फलेय
phaleya
फलेवहि
phalevahi
फलेमहि
phalemahi
फल्येय
phalyeya
फल्येवहि
phalyevahi
फल्येमहि
phalyemahi

Descendants

  • Magadhi Prakrit: [Term?]
    • Bengali: ফলা (phôla)
  • Maharastri Prakrit: 𑀨𑀮𑀇 (phalaï)
    • Old Marathi:
      Devanagari: फळणे (phaḷaṇe)
      Modi: 𑘣𑘯𑘜𑘹 (phaḷaṇe)
      • Marathi: फळणे (phaḷṇe)
  • Paisaci Prakrit: [Term?]
    • Takka Apabhramsa: [Term?]
      • Punjabi:
        Gurmukhi: ਫਲਣਾ (phalṇā)
        Shahmukhi: پھَلݨا (phalṇā)
    • Vracada Apabhramsa: [Term?]
      • Sindhi:
        Arabic: ڦَلَڻُ
        Devanagari: फलणु
  • Pali: phalati
  • Sauraseni Prakrit: 𑀨𑀮𑀤𑀺 (phaladi)
    • Gurjar Apabhramsa: [Term?]
      • Gujarati: ફળવું (phaḷvũ)
    • Sauraseni Apabhramsa: [Term?]
      • Hindustani:
        Hindi: फलना (phalnā, to bear fruit)
        Urdu: پھلنا (phalnā)

References

  • Monier Williams (1899) , फलति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 716, column 2.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 19:55:36