请输入您要查询的单词:

 

单词 प्सु
释义

प्सु

Sanskrit

Etymology

From भास् (bhās, appear as; appear like; shine).

Pronunciation

  • (Vedic) IPA(key): /ps̪u/
  • (Classical) IPA(key): /ps̪u/

Noun

प्सु (psu)

  1. aspect, appearance, form, shape (only in compound)
    antár yád vaníno vām r̥tapsū hvāró ná śúcir yájate havíṣmān

Declension

Masculine u-stem declension of प्सु (psu)
SingularDualPlural
Nominativeप्सुः
psuḥ
प्सू
psū
प्सवः
psavaḥ
Vocativeप्सो
pso
प्सू
psū
प्सवः
psavaḥ
Accusativeप्सुम्
psum
प्सू
psū
प्सून्
psūn
Instrumentalप्सुना / प्स्वा¹
psunā / psvā¹
प्सुभ्याम्
psubhyām
प्सुभिः
psubhiḥ
Dativeप्सवे / प्स्वे²
psave / psve²
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Ablativeप्सोः / प्स्वः²
psoḥ / psvaḥ²
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Genitiveप्सोः / प्स्वः²
psoḥ / psvaḥ²
प्स्वोः
psvoḥ
प्सूनाम्
psūnām
Locativeप्सौ
psau
प्स्वोः
psvoḥ
प्सुषु
psuṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of प्सु (psu)
SingularDualPlural
Nominativeप्सुः
psuḥ
प्सू
psū
प्सवः
psavaḥ
Vocativeप्सो
pso
प्सू
psū
प्सवः
psavaḥ
Accusativeप्सुम्
psum
प्सू
psū
प्सूः
psūḥ
Instrumentalप्स्वा
psvā
प्सुभ्याम्
psubhyām
प्सुभिः
psubhiḥ
Dativeप्सवे / प्स्वे¹ / प्स्वै²
psave / psve¹ / psvai²
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Ablativeप्सोः / प्स्वाः²
psoḥ / psvāḥ²
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Genitiveप्सोः / प्स्वाः²
psoḥ / psvāḥ²
प्स्वोः
psvoḥ
प्सूनाम्
psūnām
Locativeप्सौ / प्स्वाम्²
psau / psvām²
प्स्वोः
psvoḥ
प्सुषु
psuṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of प्सु (psu)
SingularDualPlural
Nominativeप्सु
psu
प्सुनी
psunī
प्सू / प्सु / प्सूनि¹
psū / psu / psūni¹
Vocativeप्सु / प्सो
psu / pso
प्सुनी
psunī
प्सू / प्सु / प्सूनि¹
psū / psu / psūni¹
Accusativeप्सु
psu
प्सुनी
psunī
प्सू / प्सु / प्सूनि¹
psū / psu / psūni¹
Instrumentalप्सुना / प्स्वा²
psunā / psvā²
प्सुभ्याम्
psubhyām
प्सुभिः
psubhiḥ
Dativeप्सवे / प्स्वे³
psave / psve³
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Ablativeप्सोः / प्सुनः¹ / प्स्वः³
psoḥ / psunaḥ¹ / psvaḥ³
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Genitiveप्सोः / प्सुनः¹ / प्स्वः³
psoḥ / psunaḥ¹ / psvaḥ³
प्सुनोः
psunoḥ
प्सूनाम्
psūnām
Locativeप्सुनि¹
psuni¹
प्सुनोः
psunoḥ
प्सुषु
psuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 22:07:51