请输入您要查询的单词:

 

单词 प्रैणान
释义

प्रैणान

Sanskrit

Etymology

From प्री (prī).

Pronunciation

  • (Vedic) IPA(key): /pɽɑːj.ɳɑː.n̪ɐ́/
  • (Classical) IPA(key): /pɽɑjˈɳɑː.n̪ɐ/

Adjective

प्रैणान (praiṇāná)

  1. propitiated, gratified

Declension

Masculine a-stem declension of प्रैणान (praiṇāná)
SingularDualPlural
Nominativeप्रैणानः
praiṇānáḥ
प्रैणानौ
praiṇānaú
प्रैणानाः / प्रैणानासः¹
praiṇānā́ḥ / praiṇānā́saḥ¹
Vocativeप्रैणान
praíṇāna
प्रैणानौ
praíṇānau
प्रैणानाः / प्रैणानासः¹
praíṇānāḥ / praíṇānāsaḥ¹
Accusativeप्रैणानम्
praiṇānám
प्रैणानौ
praiṇānaú
प्रैणानान्
praiṇānā́n
Instrumentalप्रैणानेन
praiṇānéna
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानैः / प्रैणानेभिः¹
praiṇānaíḥ / praiṇānébhiḥ¹
Dativeप्रैणानाय
praiṇānā́ya
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानेभ्यः
praiṇānébhyaḥ
Ablativeप्रैणानात्
praiṇānā́t
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानेभ्यः
praiṇānébhyaḥ
Genitiveप्रैणानस्य
praiṇānásya
प्रैणानयोः
praiṇānáyoḥ
प्रैणानानाम्
praiṇānā́nām
Locativeप्रैणाने
praiṇāné
प्रैणानयोः
praiṇānáyoḥ
प्रैणानेषु
praiṇānéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रैणाना (praiṇānā́)
SingularDualPlural
Nominativeप्रैणाना
praiṇānā́
प्रैणाने
praiṇāné
प्रैणानाः
praiṇānā́ḥ
Vocativeप्रैणाने
praíṇāne
प्रैणाने
praíṇāne
प्रैणानाः
praíṇānāḥ
Accusativeप्रैणानाम्
praiṇānā́m
प्रैणाने
praiṇāné
प्रैणानाः
praiṇānā́ḥ
Instrumentalप्रैणानया / प्रैणाना¹
praiṇānáyā / praiṇānā́¹
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानाभिः
praiṇānā́bhiḥ
Dativeप्रैणानायै
praiṇānā́yai
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानाभ्यः
praiṇānā́bhyaḥ
Ablativeप्रैणानायाः
praiṇānā́yāḥ
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानाभ्यः
praiṇānā́bhyaḥ
Genitiveप्रैणानायाः
praiṇānā́yāḥ
प्रैणानयोः
praiṇānáyoḥ
प्रैणानानाम्
praiṇānā́nām
Locativeप्रैणानायाम्
praiṇānā́yām
प्रैणानयोः
praiṇānáyoḥ
प्रैणानासु
praiṇānā́su
Notes
  • ¹Vedic
Neuter a-stem declension of प्रैणान (praiṇāná)
SingularDualPlural
Nominativeप्रैणानम्
praiṇānám
प्रैणाने
praiṇāné
प्रैणानानि / प्रैणाना¹
praiṇānā́ni / praiṇānā́¹
Vocativeप्रैणान
praíṇāna
प्रैणाने
praíṇāne
प्रैणानानि / प्रैणाना¹
praíṇānāni / praíṇānā¹
Accusativeप्रैणानम्
praiṇānám
प्रैणाने
praiṇāné
प्रैणानानि / प्रैणाना¹
praiṇānā́ni / praiṇānā́¹
Instrumentalप्रैणानेन
praiṇānéna
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानैः / प्रैणानेभिः¹
praiṇānaíḥ / praiṇānébhiḥ¹
Dativeप्रैणानाय
praiṇānā́ya
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानेभ्यः
praiṇānébhyaḥ
Ablativeप्रैणानात्
praiṇānā́t
प्रैणानाभ्याम्
praiṇānā́bhyām
प्रैणानेभ्यः
praiṇānébhyaḥ
Genitiveप्रैणानस्य
praiṇānásya
प्रैणानयोः
praiṇānáyoḥ
प्रैणानानाम्
praiṇānā́nām
Locativeप्रैणाने
praiṇāné
प्रैणानयोः
praiṇānáyoḥ
प्रैणानेषु
praiṇānéṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 21:41:53