请输入您要查询的单词:

 

单词 प्रियकारक
释义

प्रियकारक

Sanskrit

Alternative scripts

Etymology

From प्रिय n (priya, love, kindness, noun) + कार (kāra, doer, maker, adjective) + -क (-ka, diminutive suffix).

Pronunciation

  • (Vedic) IPA(key): /pɾi.jɐ.kɑː.ɾɐ.kɐ/
  • (Classical) IPA(key): /pɾi.jɐˈkɑː.ɾɐ.kɐ/

Adjective

प्रियकारक (priyakāraka)

  1. causing pleasure or gladness, agreeable

Declension

Masculine a-stem declension of प्रियकारक (priyakāraka)
SingularDualPlural
Nominativeप्रियकारकः
priyakārakaḥ
प्रियकारकौ
priyakārakau
प्रियकारकाः / प्रियकारकासः¹
priyakārakāḥ / priyakārakāsaḥ¹
Vocativeप्रियकारक
priyakāraka
प्रियकारकौ
priyakārakau
प्रियकारकाः / प्रियकारकासः¹
priyakārakāḥ / priyakārakāsaḥ¹
Accusativeप्रियकारकम्
priyakārakam
प्रियकारकौ
priyakārakau
प्रियकारकान्
priyakārakān
Instrumentalप्रियकारकेण
priyakārakeṇa
प्रियकारकाभ्याम्
priyakārakābhyām
प्रियकारकैः / प्रियकारकेभिः¹
priyakārakaiḥ / priyakārakebhiḥ¹
Dativeप्रियकारकाय
priyakārakāya
प्रियकारकाभ्याम्
priyakārakābhyām
प्रियकारकेभ्यः
priyakārakebhyaḥ
Ablativeप्रियकारकात्
priyakārakāt
प्रियकारकाभ्याम्
priyakārakābhyām
प्रियकारकेभ्यः
priyakārakebhyaḥ
Genitiveप्रियकारकस्य
priyakārakasya
प्रियकारकयोः
priyakārakayoḥ
प्रियकारकाणाम्
priyakārakāṇām
Locativeप्रियकारके
priyakārake
प्रियकारकयोः
priyakārakayoḥ
प्रियकारकेषु
priyakārakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रियकारिका (priyakārikā)
SingularDualPlural
Nominativeप्रियकारिका
priyakārikā
प्रियकारिके
priyakārike
प्रियकारिकाः
priyakārikāḥ
Vocativeप्रियकारिके
priyakārike
प्रियकारिके
priyakārike
प्रियकारिकाः
priyakārikāḥ
Accusativeप्रियकारिकाम्
priyakārikām
प्रियकारिके
priyakārike
प्रियकारिकाः
priyakārikāḥ
Instrumentalप्रियकारिकया / प्रियकारिका¹
priyakārikayā / priyakārikā¹
प्रियकारिकाभ्याम्
priyakārikābhyām
प्रियकारिकाभिः
priyakārikābhiḥ
Dativeप्रियकारिकायै
priyakārikāyai
प्रियकारिकाभ्याम्
priyakārikābhyām
प्रियकारिकाभ्यः
priyakārikābhyaḥ
Ablativeप्रियकारिकायाः
priyakārikāyāḥ
प्रियकारिकाभ्याम्
priyakārikābhyām
प्रियकारिकाभ्यः
priyakārikābhyaḥ
Genitiveप्रियकारिकायाः
priyakārikāyāḥ
प्रियकारिकयोः
priyakārikayoḥ
प्रियकारिकाणाम्
priyakārikāṇām
Locativeप्रियकारिकायाम्
priyakārikāyām
प्रियकारिकयोः
priyakārikayoḥ
प्रियकारिकासु
priyakārikāsu
Notes
  • ¹Vedic
Neuter a-stem declension of प्रियकारक (priyakāraka)
SingularDualPlural
Nominativeप्रियकारकम्
priyakārakam
प्रियकारके
priyakārake
प्रियकारकाणि / प्रियकारका¹
priyakārakāṇi / priyakārakā¹
Vocativeप्रियकारक
priyakāraka
प्रियकारके
priyakārake
प्रियकारकाणि / प्रियकारका¹
priyakārakāṇi / priyakārakā¹
Accusativeप्रियकारकम्
priyakārakam
प्रियकारके
priyakārake
प्रियकारकाणि / प्रियकारका¹
priyakārakāṇi / priyakārakā¹
Instrumentalप्रियकारकेण
priyakārakeṇa
प्रियकारकाभ्याम्
priyakārakābhyām
प्रियकारकैः / प्रियकारकेभिः¹
priyakārakaiḥ / priyakārakebhiḥ¹
Dativeप्रियकारकाय
priyakārakāya
प्रियकारकाभ्याम्
priyakārakābhyām
प्रियकारकेभ्यः
priyakārakebhyaḥ
Ablativeप्रियकारकात्
priyakārakāt
प्रियकारकाभ्याम्
priyakārakābhyām
प्रियकारकेभ्यः
priyakārakebhyaḥ
Genitiveप्रियकारकस्य
priyakārakasya
प्रियकारकयोः
priyakārakayoḥ
प्रियकारकाणाम्
priyakārakāṇām
Locativeप्रियकारके
priyakārake
प्रियकारकयोः
priyakārakayoḥ
प्रियकारकेषु
priyakārakeṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899) , प्रियकारक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 710, column 1.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/7 6:05:28