请输入您要查询的单词:

 

单词 प्रान्त
释义

प्रान्त

See also: परन्तु

Sanskrit

Noun

प्रान्त (prānta) m, n

  1. edge, border, margin, verge, extremity, end
    यौवनप्रान्त (yauvana-prānta)the end of youth
    ओष्ठप्रान्तौ (oṣṭha-prāntau)the corners of the mouth
  2. a point, tip (of a blade of grass)
  3. back part (of a carriage) (in the beginning of a compound, finally, eventually)
  4. thread end of a cloth
  5. name of a man

Declension

Masculine a-stem declension of प्रान्त
Nom. sg.प्रान्तः (prāntaḥ)
Gen. sg.प्रान्तस्य (prāntasya)
SingularDualPlural
Nominativeप्रान्तः (prāntaḥ)प्रान्तौ (prāntau)प्रान्ताः (prāntāḥ)
Vocativeप्रान्त (prānta)प्रान्तौ (prāntau)प्रान्ताः (prāntāḥ)
Accusativeप्रान्तम् (prāntam)प्रान्तौ (prāntau)प्रान्तान् (prāntān)
Instrumentalप्रान्तेन (prāntena)प्रान्ताभ्याम् (prāntābhyām)प्रान्तैः (prāntaiḥ)
Dativeप्रान्ताय (prāntāya)प्रान्ताभ्याम् (prāntābhyām)प्रान्तेभ्यः (prāntebhyaḥ)
Ablativeप्रान्तात् (prāntāt)प्रान्ताभ्याम् (prāntābhyām)प्रान्तेभ्यः (prāntebhyaḥ)
Genitiveप्रान्तस्य (prāntasya)प्रान्तयोः (prāntayoḥ)प्रान्तानाम् (prāntānām)
Locativeप्रान्ते (prānte)प्रान्तयोः (prāntayoḥ)प्रान्तेषु (prānteṣu)
Neuter a-stem declension of प्रान्त
Nom. sg.प्रान्तम् (prāntam)
Gen. sg.प्रान्तस्य (prāntasya)
SingularDualPlural
Nominativeप्रान्तम् (prāntam)प्रान्ते (prānte)प्रान्तानि (prāntāni)
Vocativeप्रान्त (prānta)प्रान्ते (prānte)प्रान्तानि (prāntāni)
Accusativeप्रान्तम् (prāntam)प्रान्ते (prānte)प्रान्तानि (prāntāni)
Instrumentalप्रान्तेन (prāntena)प्रान्ताभ्याम् (prāntābhyām)प्रान्तैः (prāntaiḥ)
Dativeप्रान्ताय (prāntāya)प्रान्ताभ्याम् (prāntābhyām)प्रान्तेभ्यः (prāntebhyaḥ)
Ablativeप्रान्तात् (prāntāt)प्रान्ताभ्याम् (prāntābhyām)प्रान्तेभ्यः (prāntebhyaḥ)
Genitiveप्रान्तस्य (prāntasya)प्रान्तयोः (prāntayoḥ)प्रान्तानाम् (prāntānām)
Locativeप्रान्ते (prānte)प्रान्तयोः (prāntayoḥ)प्रान्तेषु (prānteṣu)

Adjective

प्रान्त (prānta)

  1. dwelling near the boundaries

Declension

Masculine a-stem declension of प्रान्त
Nom. sg.प्रान्तः (prāntaḥ)
Gen. sg.प्रान्तस्य (prāntasya)
SingularDualPlural
Nominativeप्रान्तः (prāntaḥ)प्रान्तौ (prāntau)प्रान्ताः (prāntāḥ)
Vocativeप्रान्त (prānta)प्रान्तौ (prāntau)प्रान्ताः (prāntāḥ)
Accusativeप्रान्तम् (prāntam)प्रान्तौ (prāntau)प्रान्तान् (prāntān)
Instrumentalप्रान्तेन (prāntena)प्रान्ताभ्याम् (prāntābhyām)प्रान्तैः (prāntaiḥ)
Dativeप्रान्ताय (prāntāya)प्रान्ताभ्याम् (prāntābhyām)प्रान्तेभ्यः (prāntebhyaḥ)
Ablativeप्रान्तात् (prāntāt)प्रान्ताभ्याम् (prāntābhyām)प्रान्तेभ्यः (prāntebhyaḥ)
Genitiveप्रान्तस्य (prāntasya)प्रान्तयोः (prāntayoḥ)प्रान्तानाम् (prāntānām)
Locativeप्रान्ते (prānte)प्रान्तयोः (prāntayoḥ)प्रान्तेषु (prānteṣu)
Feminine ā-stem declension of प्रान्त
Nom. sg.प्रान्ता (prāntā)
Gen. sg.प्रान्तायाः (prāntāyāḥ)
SingularDualPlural
Nominativeप्रान्ता (prāntā)प्रान्ते (prānte)प्रान्ताः (prāntāḥ)
Vocativeप्रान्ते (prānte)प्रान्ते (prānte)प्रान्ताः (prāntāḥ)
Accusativeप्रान्ताम् (prāntām)प्रान्ते (prānte)प्रान्ताः (prāntāḥ)
Instrumentalप्रान्तया (prāntayā)प्रान्ताभ्याम् (prāntābhyām)प्रान्ताभिः (prāntābhiḥ)
Dativeप्रान्तायै (prāntāyai)प्रान्ताभ्याम् (prāntābhyām)प्रान्ताभ्यः (prāntābhyaḥ)
Ablativeप्रान्तायाः (prāntāyāḥ)प्रान्ताभ्याम् (prāntābhyām)प्रान्ताभ्यः (prāntābhyaḥ)
Genitiveप्रान्तायाः (prāntāyāḥ)प्रान्तयोः (prāntayoḥ)प्रान्तानाम् (prāntānām)
Locativeप्रान्तायाम् (prāntāyām)प्रान्तयोः (prāntayoḥ)प्रान्तासु (prāntāsu)
Neuter a-stem declension of प्रान्त
Nom. sg.प्रान्तम् (prāntam)
Gen. sg.प्रान्तस्य (prāntasya)
SingularDualPlural
Nominativeप्रान्तम् (prāntam)प्रान्ते (prānte)प्रान्तानि (prāntāni)
Vocativeप्रान्त (prānta)प्रान्ते (prānte)प्रान्तानि (prāntāni)
Accusativeप्रान्तम् (prāntam)प्रान्ते (prānte)प्रान्तानि (prāntāni)
Instrumentalप्रान्तेन (prāntena)प्रान्ताभ्याम् (prāntābhyām)प्रान्तैः (prāntaiḥ)
Dativeप्रान्ताय (prāntāya)प्रान्ताभ्याम् (prāntābhyām)प्रान्तेभ्यः (prāntebhyaḥ)
Ablativeप्रान्तात् (prāntāt)प्रान्ताभ्याम् (prāntābhyām)प्रान्तेभ्यः (prāntebhyaḥ)
Genitiveप्रान्तस्य (prāntasya)प्रान्तयोः (prāntayoḥ)प्रान्तानाम् (prāntānām)
Locativeप्रान्ते (prānte)प्रान्तयोः (prāntayoḥ)प्रान्तेषु (prānteṣu)

References

  • Monier Williams (1899), प्रान्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0707.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 9:42:38