请输入您要查询的单词:

 

单词 प्राच्य
释义

प्राच्य

See also: परिचय

Sanskrit

Adjective

प्राच्य (prācya)

  1. of the east, eastern (AV., MBh., R., etc.)
  2. preceding, prior, ancient (Bālar., Sāh.)

Declension

Masculine a-stem declension of प्राच्य
Nom. sg.प्राच्यः (prācyaḥ)
Gen. sg.प्राच्यस्य (prācyasya)
SingularDualPlural
Nominativeप्राच्यः (prācyaḥ)प्राच्यौ (prācyau)प्राच्याः (prācyāḥ)
Vocativeप्राच्य (prācya)प्राच्यौ (prācyau)प्राच्याः (prācyāḥ)
Accusativeप्राच्यम् (prācyam)प्राच्यौ (prācyau)प्राच्यान् (prācyān)
Instrumentalप्राच्येन (prācyena)प्राच्याभ्याम् (prācyābhyām)प्राच्यैः (prācyaiḥ)
Dativeप्राच्याय (prācyāya)प्राच्याभ्याम् (prācyābhyām)प्राच्येभ्यः (prācyebhyaḥ)
Ablativeप्राच्यात् (prācyāt)प्राच्याभ्याम् (prācyābhyām)प्राच्येभ्यः (prācyebhyaḥ)
Genitiveप्राच्यस्य (prācyasya)प्राच्ययोः (prācyayoḥ)प्राच्यानाम् (prācyānām)
Locativeप्राच्ये (prācye)प्राच्ययोः (prācyayoḥ)प्राच्येषु (prācyeṣu)
Feminine ā-stem declension of प्राच्य
Nom. sg.प्राच्या (prācyā)
Gen. sg.प्राच्यायाः (prācyāyāḥ)
SingularDualPlural
Nominativeप्राच्या (prācyā)प्राच्ये (prācye)प्राच्याः (prācyāḥ)
Vocativeप्राच्ये (prācye)प्राच्ये (prācye)प्राच्याः (prācyāḥ)
Accusativeप्राच्याम् (prācyām)प्राच्ये (prācye)प्राच्याः (prācyāḥ)
Instrumentalप्राच्यया (prācyayā)प्राच्याभ्याम् (prācyābhyām)प्राच्याभिः (prācyābhiḥ)
Dativeप्राच्यायै (prācyāyai)प्राच्याभ्याम् (prācyābhyām)प्राच्याभ्यः (prācyābhyaḥ)
Ablativeप्राच्यायाः (prācyāyāḥ)प्राच्याभ्याम् (prācyābhyām)प्राच्याभ्यः (prācyābhyaḥ)
Genitiveप्राच्यायाः (prācyāyāḥ)प्राच्ययोः (prācyayoḥ)प्राच्यानाम् (prācyānām)
Locativeप्राच्यायाम् (prācyāyām)प्राच्ययोः (prācyayoḥ)प्राच्यासु (prācyāsu)
Neuter a-stem declension of प्राच्य
Nom. sg.प्राच्यम् (prācyam)
Gen. sg.प्राच्यस्य (prācyasya)
SingularDualPlural
Nominativeप्राच्यम् (prācyam)प्राच्ये (prācye)प्राच्यानि (prācyāni)
Vocativeप्राच्य (prācya)प्राच्ये (prācye)प्राच्यानि (prācyāni)
Accusativeप्राच्यम् (prācyam)प्राच्ये (prācye)प्राच्यानि (prācyāni)
Instrumentalप्राच्येन (prācyena)प्राच्याभ्याम् (prācyābhyām)प्राच्यैः (prācyaiḥ)
Dativeप्राच्याय (prācyāya)प्राच्याभ्याम् (prācyābhyām)प्राच्येभ्यः (prācyebhyaḥ)
Ablativeप्राच्यात् (prācyāt)प्राच्याभ्याम् (prācyābhyām)प्राच्येभ्यः (prācyebhyaḥ)
Genitiveप्राच्यस्य (prācyasya)प्राच्ययोः (prācyayoḥ)प्राच्यानाम् (prācyānām)
Locativeप्राच्ये (prācye)प्राच्ययोः (prācyayoḥ)प्राच्येषु (prācyeṣu)

Proper noun

प्राच्य (prācya) m

  1. a name of a man (Buddh.)
  2. eastern people, eastern country (Br., KātyŚr., MBh., etc.)
  3. ancient people (ŚarṅgP.)

Declension

Masculine a-stem declension of प्राच्य
Nom. sg.प्राच्यः (prācyaḥ)
Gen. sg.प्राच्यस्य (prācyasya)
SingularDualPlural
Nominativeप्राच्यः (prācyaḥ)प्राच्यौ (prācyau)प्राच्याः (prācyāḥ)
Vocativeप्राच्य (prācya)प्राच्यौ (prācyau)प्राच्याः (prācyāḥ)
Accusativeप्राच्यम् (prācyam)प्राच्यौ (prācyau)प्राच्यान् (prācyān)
Instrumentalप्राच्येन (prācyena)प्राच्याभ्याम् (prācyābhyām)प्राच्यैः (prācyaiḥ)
Dativeप्राच्याय (prācyāya)प्राच्याभ्याम् (prācyābhyām)प्राच्येभ्यः (prācyebhyaḥ)
Ablativeप्राच्यात् (prācyāt)प्राच्याभ्याम् (prācyābhyām)प्राच्येभ्यः (prācyebhyaḥ)
Genitiveप्राच्यस्य (prācyasya)प्राच्ययोः (prācyayoḥ)प्राच्यानाम् (prācyānām)
Locativeप्राच्ये (prācye)प्राच्ययोः (prācyayoḥ)प्राच्येषु (prācyeṣu)

Proper noun

प्राच्य (prācya) n

  1. name of several hymns from the Samaveda (Hariv., BhP.)

Declension

Neuter a-stem declension of प्राच्य
Nom. sg.प्राच्यम् (prācyam)
Gen. sg.प्राच्यस्य (prācyasya)
SingularDualPlural
Nominativeप्राच्यम् (prācyam)प्राच्ये (prācye)प्राच्यानि (prācyāni)
Vocativeप्राच्य (prācya)प्राच्ये (prācye)प्राच्यानि (prācyāni)
Accusativeप्राच्यम् (prācyam)प्राच्ये (prācye)प्राच्यानि (prācyāni)
Instrumentalप्राच्येन (prācyena)प्राच्याभ्याम् (prācyābhyām)प्राच्यैः (prācyaiḥ)
Dativeप्राच्याय (prācyāya)प्राच्याभ्याम् (prācyābhyām)प्राच्येभ्यः (prācyebhyaḥ)
Ablativeप्राच्यात् (prācyāt)प्राच्याभ्याम् (prācyābhyām)प्राच्येभ्यः (prācyebhyaḥ)
Genitiveप्राच्यस्य (prācyasya)प्राच्ययोः (prācyayoḥ)प्राच्यानाम् (prācyānām)
Locativeप्राच्ये (prācye)प्राच्ययोः (prācyayoḥ)प्राच्येषु (prācyeṣu)

References

  • Monier Williams (1899), प्राच्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0705.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 14:42:15