请输入您要查询的单词:

 

单词 प्रत्युष्ट
释义

प्रत्युष्ट

Sanskrit

Alternative scripts

Etymology

प्रति (prati) + उष्ट (uṣṭa, burnt), from Proto-Indo-European *h₁us-tó-s.

Pronunciation

  • (Vedic) IPA(key): /pɾɐ́t̪.juʂ.ʈɐ/
  • (Classical) IPA(key): /pɾɐt̪ˈjuʂ.ʈɐ/

Adjective

प्रत्युष्ट (prátyuṣṭa)

  1. scorched, burnt
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 1.7:
      प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः ।
      pratyuṣṭaꣳ rakṣaḥ pratyuṣṭā arātayaḥ .
      The demon is scorched and the malignant beings are all scorched

Declension

Masculine a-stem declension of प्रत्युष्ट (prátyuṣṭa)
SingularDualPlural
Nominativeप्रत्युष्टः
prátyuṣṭaḥ
प्रत्युष्टौ
prátyuṣṭau
प्रत्युष्टाः / प्रत्युष्टासः¹
prátyuṣṭāḥ / prátyuṣṭāsaḥ¹
Vocativeप्रत्युष्ट
prátyuṣṭa
प्रत्युष्टौ
prátyuṣṭau
प्रत्युष्टाः / प्रत्युष्टासः¹
prátyuṣṭāḥ / prátyuṣṭāsaḥ¹
Accusativeप्रत्युष्टम्
prátyuṣṭam
प्रत्युष्टौ
prátyuṣṭau
प्रत्युष्टान्
prátyuṣṭān
Instrumentalप्रत्युष्टेन
prátyuṣṭena
प्रत्युष्टाभ्याम्
prátyuṣṭābhyām
प्रत्युष्टैः / प्रत्युष्टेभिः¹
prátyuṣṭaiḥ / prátyuṣṭebhiḥ¹
Dativeप्रत्युष्टाय
prátyuṣṭāya
प्रत्युष्टाभ्याम्
prátyuṣṭābhyām
प्रत्युष्टेभ्यः
prátyuṣṭebhyaḥ
Ablativeप्रत्युष्टात्
prátyuṣṭāt
प्रत्युष्टाभ्याम्
prátyuṣṭābhyām
प्रत्युष्टेभ्यः
prátyuṣṭebhyaḥ
Genitiveप्रत्युष्टस्य
prátyuṣṭasya
प्रत्युष्टयोः
prátyuṣṭayoḥ
प्रत्युष्टानाम्
prátyuṣṭānām
Locativeप्रत्युष्टे
prátyuṣṭe
प्रत्युष्टयोः
prátyuṣṭayoḥ
प्रत्युष्टेषु
prátyuṣṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रत्युष्टा (prátyuṣṭā)
SingularDualPlural
Nominativeप्रत्युष्टा
prátyuṣṭā
प्रत्युष्टे
prátyuṣṭe
प्रत्युष्टाः
prátyuṣṭāḥ
Vocativeप्रत्युष्टे
prátyuṣṭe
प्रत्युष्टे
prátyuṣṭe
प्रत्युष्टाः
prátyuṣṭāḥ
Accusativeप्रत्युष्टाम्
prátyuṣṭām
प्रत्युष्टे
prátyuṣṭe
प्रत्युष्टाः
prátyuṣṭāḥ
Instrumentalप्रत्युष्टया / प्रत्युष्टा¹
prátyuṣṭayā / prátyuṣṭā¹
प्रत्युष्टाभ्याम्
prátyuṣṭābhyām
प्रत्युष्टाभिः
prátyuṣṭābhiḥ
Dativeप्रत्युष्टायै
prátyuṣṭāyai
प्रत्युष्टाभ्याम्
prátyuṣṭābhyām
प्रत्युष्टाभ्यः
prátyuṣṭābhyaḥ
Ablativeप्रत्युष्टायाः
prátyuṣṭāyāḥ
प्रत्युष्टाभ्याम्
prátyuṣṭābhyām
प्रत्युष्टाभ्यः
prátyuṣṭābhyaḥ
Genitiveप्रत्युष्टायाः
prátyuṣṭāyāḥ
प्रत्युष्टयोः
prátyuṣṭayoḥ
प्रत्युष्टानाम्
prátyuṣṭānām
Locativeप्रत्युष्टायाम्
prátyuṣṭāyām
प्रत्युष्टयोः
prátyuṣṭayoḥ
प्रत्युष्टासु
prátyuṣṭāsu
Notes
  • ¹Vedic
Neuter a-stem declension of प्रत्युष्ट (prátyuṣṭa)
SingularDualPlural
Nominativeप्रत्युष्टम्
prátyuṣṭam
प्रत्युष्टे
prátyuṣṭe
प्रत्युष्टानि / प्रत्युष्टा¹
prátyuṣṭāni / prátyuṣṭā¹
Vocativeप्रत्युष्ट
prátyuṣṭa
प्रत्युष्टे
prátyuṣṭe
प्रत्युष्टानि / प्रत्युष्टा¹
prátyuṣṭāni / prátyuṣṭā¹
Accusativeप्रत्युष्टम्
prátyuṣṭam
प्रत्युष्टे
prátyuṣṭe
प्रत्युष्टानि / प्रत्युष्टा¹
prátyuṣṭāni / prátyuṣṭā¹
Instrumentalप्रत्युष्टेन
prátyuṣṭena
प्रत्युष्टाभ्याम्
prátyuṣṭābhyām
प्रत्युष्टैः / प्रत्युष्टेभिः¹
prátyuṣṭaiḥ / prátyuṣṭebhiḥ¹
Dativeप्रत्युष्टाय
prátyuṣṭāya
प्रत्युष्टाभ्याम्
prátyuṣṭābhyām
प्रत्युष्टेभ्यः
prátyuṣṭebhyaḥ
Ablativeप्रत्युष्टात्
prátyuṣṭāt
प्रत्युष्टाभ्याम्
prátyuṣṭābhyām
प्रत्युष्टेभ्यः
prátyuṣṭebhyaḥ
Genitiveप्रत्युष्टस्य
prátyuṣṭasya
प्रत्युष्टयोः
prátyuṣṭayoḥ
प्रत्युष्टानाम्
prátyuṣṭānām
Locativeप्रत्युष्टे
prátyuṣṭe
प्रत्युष्टयोः
prátyuṣṭayoḥ
प्रत्युष्टेषु
prátyuṣṭeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , प्रत्युष्ट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 678.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 23:34:43