请输入您要查询的单词:

 

单词 प्रतिमा
释义

प्रतिमा

See also: प्रतिभा

Hindi

Etymology

Borrowed from Sanskrit प्रतिमा (pratimā).

Pronunciation

  • IPA(key): /pɾə.t̪ɪ.mɑː/

Noun

प्रतिमा (pratimā) f

  1. statue, effigy, icon, idol
    Synonyms: मुर्ती (murtī), मूरत (mūrat)

Declension

Declension of प्रतिमा
SingularPlural
Directप्रतिमा (pratimā)प्रतिमाएँ (pratimāẽ)
Obliqueप्रतिमा (pratimā)प्रतिमाओं (pratimāon)
Vocativeप्रतिमा (pratimā)प्रतिमाओ (pratimāo)

Derived terms

  • प्रतिमापूजक (pratimāpūjak, pagan)
  • प्रतिमा आकार (pratimā ākār, pattern, mould, model)

Old Gujarati

Etymology

Borrowed from Sanskrit प्रतिमा (pratimā).

Noun

प्रतिमा (transliteration needed) f

  1. image

Sanskrit

Etymology

From प्रति (prati, with) + मा (, measure).

Pronunciation

  • (Vedic) IPA(key): /pɽɐ.t̪i.mɑ́ː/
  • (Classical) IPA(key): /ˈpɽɐ.t̪i.mɑː/

Noun

प्रतिमा (pratimā́) f

  1. figure
  2. picture
  3. idol
  4. sample

Declension

Feminine ā-stem declension of प्रतिमा (pratimā́)
SingularDualPlural
Nominativeप्रतिमा
pratimā́
प्रतिमे
pratimé
प्रतिमाः
pratimā́ḥ
Vocativeप्रतिमे
prátime
प्रतिमे
prátime
प्रतिमाः
prátimāḥ
Accusativeप्रतिमाम्
pratimā́m
प्रतिमे
pratimé
प्रतिमाः
pratimā́ḥ
Instrumentalप्रतिमया / प्रतिमा¹
pratimáyā / pratimā́¹
प्रतिमाभ्याम्
pratimā́bhyām
प्रतिमाभिः
pratimā́bhiḥ
Dativeप्रतिमायै
pratimā́yai
प्रतिमाभ्याम्
pratimā́bhyām
प्रतिमाभ्यः
pratimā́bhyaḥ
Ablativeप्रतिमायाः
pratimā́yāḥ
प्रतिमाभ्याम्
pratimā́bhyām
प्रतिमाभ्यः
pratimā́bhyaḥ
Genitiveप्रतिमायाः
pratimā́yāḥ
प्रतिमयोः
pratimáyoḥ
प्रतिमानाम्
pratimā́nām
Locativeप्रतिमायाम्
pratimā́yām
प्रतिमयोः
pratimáyoḥ
प्रतिमासु
pratimā́su
Notes
  • ¹Vedic

Noun

प्रतिमा (pratimā) m

  1. creator
  2. framer
  3. maker

Declension

Masculine ā-stem declension of प्रतिमा (pratimā)
SingularDualPlural
Nominativeप्रतिमा
pratimā
प्रतिमे
pratime
प्रतिमाः
pratimāḥ
Vocativeप्रतिमे
pratime
प्रतिमे
pratime
प्रतिमाः
pratimāḥ
Accusativeप्रतिमाम्
pratimām
प्रतिमे
pratime
प्रतिमाः
pratimāḥ
Instrumentalप्रतिमया / प्रतिमा¹
pratimayā / pratimā¹
प्रतिमाभ्याम्
pratimābhyām
प्रतिमाभिः
pratimābhiḥ
Dativeप्रतिमायै
pratimāyai
प्रतिमाभ्याम्
pratimābhyām
प्रतिमाभ्यः
pratimābhyaḥ
Ablativeप्रतिमायाः
pratimāyāḥ
प्रतिमाभ्याम्
pratimābhyām
प्रतिमाभ्यः
pratimābhyaḥ
Genitiveप्रतिमायाः
pratimāyāḥ
प्रतिमयोः
pratimayoḥ
प्रतिमानाम्
pratimānām
Locativeप्रतिमायाम्
pratimāyām
प्रतिमयोः
pratimayoḥ
प्रतिमासु
pratimāsu
Notes
  • ¹Vedic

Derived terms

  • प्रतिमत्व (pratimatva), प्रतिमता (pratimatā, reflection, image, shadow)
  • प्रतिमापूजा (pratimāpūjā, worship of images, idolatry)
  • प्रतिमातव्य (pratimātavya, comparable)

References

  • Monier Williams (1899), प्रतिमा”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 669.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/20 12:19:43