请输入您要查询的单词:

 

单词 प्रतिबुद्ध
释义

प्रतिबुद्ध

Sanskrit

Alternative scripts

Etymology

From प्रति (prati) + बुद्ध (buddha).

Pronunciation

  • (Vedic) IPA(key): /pɾɐ́.ti.bud.dʱɐ/, [pɾɐ́.ti.bud̚.dʱɐ]
  • (Classical) IPA(key): /pɾɐ.t̪iˈbud̪.d̪ʱɐ/, [pɾɐ.t̪iˈbud̪̚.d̪ʱɐ]

Adjective

प्रतिबुद्ध (prátibuddha)

  1. awakened, awake (RV., etc.)
  2. one who has attained perfect knowledge (ŚBr.)
  3. enlightened, buddha (BhP.)
  4. recognized, known (BhP.)
  5. famous (W.)
  6. made prosperous or great (W.)

Declension

Masculine a-stem declension of प्रतिबुद्ध (prátibuddha)
SingularDualPlural
Nominativeप्रतिबुद्धः
prátibuddhaḥ
प्रतिबुद्धौ
prátibuddhau
प्रतिबुद्धाः / प्रतिबुद्धासः¹
prátibuddhāḥ / prátibuddhāsaḥ¹
Vocativeप्रतिबुद्ध
prátibuddha
प्रतिबुद्धौ
prátibuddhau
प्रतिबुद्धाः / प्रतिबुद्धासः¹
prátibuddhāḥ / prátibuddhāsaḥ¹
Accusativeप्रतिबुद्धम्
prátibuddham
प्रतिबुद्धौ
prátibuddhau
प्रतिबुद्धान्
prátibuddhān
Instrumentalप्रतिबुद्धेन
prátibuddhena
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धैः / प्रतिबुद्धेभिः¹
prátibuddhaiḥ / prátibuddhebhiḥ¹
Dativeप्रतिबुद्धाय
prátibuddhāya
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धेभ्यः
prátibuddhebhyaḥ
Ablativeप्रतिबुद्धात्
prátibuddhāt
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धेभ्यः
prátibuddhebhyaḥ
Genitiveप्रतिबुद्धस्य
prátibuddhasya
प्रतिबुद्धयोः
prátibuddhayoḥ
प्रतिबुद्धानाम्
prátibuddhānām
Locativeप्रतिबुद्धे
prátibuddhe
प्रतिबुद्धयोः
prátibuddhayoḥ
प्रतिबुद्धेषु
prátibuddheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रतिबुद्धा (prátibuddhā)
SingularDualPlural
Nominativeप्रतिबुद्धा
prátibuddhā
प्रतिबुद्धे
prátibuddhe
प्रतिबुद्धाः
prátibuddhāḥ
Vocativeप्रतिबुद्धे
prátibuddhe
प्रतिबुद्धे
prátibuddhe
प्रतिबुद्धाः
prátibuddhāḥ
Accusativeप्रतिबुद्धाम्
prátibuddhām
प्रतिबुद्धे
prátibuddhe
प्रतिबुद्धाः
prátibuddhāḥ
Instrumentalप्रतिबुद्धया / प्रतिबुद्धा¹
prátibuddhayā / prátibuddhā¹
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धाभिः
prátibuddhābhiḥ
Dativeप्रतिबुद्धायै
prátibuddhāyai
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धाभ्यः
prátibuddhābhyaḥ
Ablativeप्रतिबुद्धायाः
prátibuddhāyāḥ
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धाभ्यः
prátibuddhābhyaḥ
Genitiveप्रतिबुद्धायाः
prátibuddhāyāḥ
प्रतिबुद्धयोः
prátibuddhayoḥ
प्रतिबुद्धानाम्
prátibuddhānām
Locativeप्रतिबुद्धायाम्
prátibuddhāyām
प्रतिबुद्धयोः
prátibuddhayoḥ
प्रतिबुद्धासु
prátibuddhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of प्रतिबुद्ध (prátibuddha)
SingularDualPlural
Nominativeप्रतिबुद्धम्
prátibuddham
प्रतिबुद्धे
prátibuddhe
प्रतिबुद्धानि / प्रतिबुद्धा¹
prátibuddhāni / prátibuddhā¹
Vocativeप्रतिबुद्ध
prátibuddha
प्रतिबुद्धे
prátibuddhe
प्रतिबुद्धानि / प्रतिबुद्धा¹
prátibuddhāni / prátibuddhā¹
Accusativeप्रतिबुद्धम्
prátibuddham
प्रतिबुद्धे
prátibuddhe
प्रतिबुद्धानि / प्रतिबुद्धा¹
prátibuddhāni / prátibuddhā¹
Instrumentalप्रतिबुद्धेन
prátibuddhena
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धैः / प्रतिबुद्धेभिः¹
prátibuddhaiḥ / prátibuddhebhiḥ¹
Dativeप्रतिबुद्धाय
prátibuddhāya
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धेभ्यः
prátibuddhebhyaḥ
Ablativeप्रतिबुद्धात्
prátibuddhāt
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धेभ्यः
prátibuddhebhyaḥ
Genitiveप्रतिबुद्धस्य
prátibuddhasya
प्रतिबुद्धयोः
prátibuddhayoḥ
प्रतिबुद्धानाम्
prátibuddhānām
Locativeप्रतिबुद्धे
prátibuddhe
प्रतिबुद्धयोः
prátibuddhayoḥ
प्रतिबुद्धेषु
prátibuddheṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), प्रतिबुद्ध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 668.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/6 21:10:16