请输入您要查询的单词:

 

单词 प्रक्षालित
释义

प्रक्षालित

Hindi

Etymology

Learned borrowing from Sanskrit प्रक्षालित (prakṣālita); synchronically analysable as प्र- (pra-) + क्षालित (kṣālit).

Pronunciation

  • (Delhi Hindi) IPA(key): /pɾək.ʂɑː.lɪt̪/, [pɾək.ʃäː.l̪ɪt̪]

Adjective

प्रक्षालित (prakṣālit) (indeclinable) (formal)

  1. washed, cleaned, purified
  2. expiated
  • क्षालन (kṣālan)
  • प्रक्षालन (prakṣālan)

Further reading

  • Syamasundara Dasa (1965–1975) , प्रक्षालित”, in Hindi Sabdasagara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.
  • McGregor, Ronald Stuart (1993) , प्रक्षालित”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Alternative scripts

Etymology

From प्र- (pra-) + क्षालित (kṣālita).

Pronunciation

  • (Vedic) IPA(key): /pɾɐk.ʂɑː.l̪i.t̪ɐ/
  • (Classical) IPA(key): /pɾɐkˈʂɑː.l̪i.t̪ɐ/

Adjective

प्रक्षालित (prakṣālita)

  1. washed, cleaned, purified
  2. expiated

Declension

Masculine a-stem declension of प्रक्षालित (prakṣālita)
SingularDualPlural
Nominativeप्रक्षालितः
prakṣālitaḥ
प्रक्षालितौ
prakṣālitau
प्रक्षालिताः / प्रक्षालितासः¹
prakṣālitāḥ / prakṣālitāsaḥ¹
Vocativeप्रक्षालित
prakṣālita
प्रक्षालितौ
prakṣālitau
प्रक्षालिताः / प्रक्षालितासः¹
prakṣālitāḥ / prakṣālitāsaḥ¹
Accusativeप्रक्षालितम्
prakṣālitam
प्रक्षालितौ
prakṣālitau
प्रक्षालितान्
prakṣālitān
Instrumentalप्रक्षालितेन
prakṣālitena
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालितैः / प्रक्षालितेभिः¹
prakṣālitaiḥ / prakṣālitebhiḥ¹
Dativeप्रक्षालिताय
prakṣālitāya
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालितेभ्यः
prakṣālitebhyaḥ
Ablativeप्रक्षालितात्
prakṣālitāt
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालितेभ्यः
prakṣālitebhyaḥ
Genitiveप्रक्षालितस्य
prakṣālitasya
प्रक्षालितयोः
prakṣālitayoḥ
प्रक्षालितानाम्
prakṣālitānām
Locativeप्रक्षालिते
prakṣālite
प्रक्षालितयोः
prakṣālitayoḥ
प्रक्षालितेषु
prakṣāliteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रक्षालिता (prakṣālitā)
SingularDualPlural
Nominativeप्रक्षालिता
prakṣālitā
प्रक्षालिते
prakṣālite
प्रक्षालिताः
prakṣālitāḥ
Vocativeप्रक्षालिते
prakṣālite
प्रक्षालिते
prakṣālite
प्रक्षालिताः
prakṣālitāḥ
Accusativeप्रक्षालिताम्
prakṣālitām
प्रक्षालिते
prakṣālite
प्रक्षालिताः
prakṣālitāḥ
Instrumentalप्रक्षालितया / प्रक्षालिता¹
prakṣālitayā / prakṣālitā¹
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालिताभिः
prakṣālitābhiḥ
Dativeप्रक्षालितायै
prakṣālitāyai
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालिताभ्यः
prakṣālitābhyaḥ
Ablativeप्रक्षालितायाः
prakṣālitāyāḥ
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालिताभ्यः
prakṣālitābhyaḥ
Genitiveप्रक्षालितायाः
prakṣālitāyāḥ
प्रक्षालितयोः
prakṣālitayoḥ
प्रक्षालितानाम्
prakṣālitānām
Locativeप्रक्षालितायाम्
prakṣālitāyām
प्रक्षालितयोः
prakṣālitayoḥ
प्रक्षालितासु
prakṣālitāsu
Notes
  • ¹Vedic
Neuter a-stem declension of प्रक्षालित (prakṣālita)
SingularDualPlural
Nominativeप्रक्षालितम्
prakṣālitam
प्रक्षालिते
prakṣālite
प्रक्षालितानि / प्रक्षालिता¹
prakṣālitāni / prakṣālitā¹
Vocativeप्रक्षालित
prakṣālita
प्रक्षालिते
prakṣālite
प्रक्षालितानि / प्रक्षालिता¹
prakṣālitāni / prakṣālitā¹
Accusativeप्रक्षालितम्
prakṣālitam
प्रक्षालिते
prakṣālite
प्रक्षालितानि / प्रक्षालिता¹
prakṣālitāni / prakṣālitā¹
Instrumentalप्रक्षालितेन
prakṣālitena
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालितैः / प्रक्षालितेभिः¹
prakṣālitaiḥ / prakṣālitebhiḥ¹
Dativeप्रक्षालिताय
prakṣālitāya
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालितेभ्यः
prakṣālitebhyaḥ
Ablativeप्रक्षालितात्
prakṣālitāt
प्रक्षालिताभ्याम्
prakṣālitābhyām
प्रक्षालितेभ्यः
prakṣālitebhyaḥ
Genitiveप्रक्षालितस्य
prakṣālitasya
प्रक्षालितयोः
prakṣālitayoḥ
प्रक्षालितानाम्
prakṣālitānām
Locativeप्रक्षालिते
prakṣālite
प्रक्षालितयोः
prakṣālitayoḥ
प्रक्षालितेषु
prakṣāliteṣu
Notes
  • ¹Vedic
  • क्षालयति (kṣālayati)
  • क्षालन (kṣālana)
  • प्रक्षालन (prakṣālana)
  • प्रक्षालयति (prakṣālayati)

Descendants

  • Hindi: प्रक्षालित (prakṣālit) (learned)

Further reading

  • Monier Williams (1899) , प्रक्षालित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 655.
  • प्रक्षालित Apte, Vaman Shivaram. Revised and enlarged edition of Prin. V. S. Apte's The practical Sanskrit-English dictionary. Poona: Prasad Prakashan, 1957-1959. 3v.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 1:41:22