请输入您要查询的单词:

 

单词 प्रउग्य
释义

प्रउग्य

Sanskrit

Etymology

From प्रउग (práüga).

Pronunciation

  • (Vedic) IPA(key): /pɽɐ.uɡ.jɐ́/
  • (Classical) IPA(key): /pɽɐˈuɡ.jɐ/

Adjective

प्रउग्य (praügyá)

  1. being at or on the forepart of the shafts of a chariot

Declension

Masculine a-stem declension of प्रüग्य (praügyá)
SingularDualPlural
Nominativeप्रüग्यः
praügyáḥ
प्रüग्यौ
praügyaú
प्रüग्याः / प्रüग्यासः¹
praügyā́ḥ / praügyā́saḥ¹
Vocativeप्रüग्य
práügya
प्रüग्यौ
práügyau
प्रüग्याः / प्रüग्यासः¹
práügyāḥ / práügyāsaḥ¹
Accusativeप्रüग्यम्
praügyám
प्रüग्यौ
praügyaú
प्रüग्यान्
praügyā́n
Instrumentalप्रüग्येण
praügyéṇa
प्रüग्याभ्याम्
praügyā́bhyām
प्रüग्यैः / प्रüग्येभिः¹
praügyaíḥ / praügyébhiḥ¹
Dativeप्रüग्याय
praügyā́ya
प्रüग्याभ्याम्
praügyā́bhyām
प्रüग्येभ्यः
praügyébhyaḥ
Ablativeप्रüग्यात्
praügyā́t
प्रüग्याभ्याम्
praügyā́bhyām
प्रüग्येभ्यः
praügyébhyaḥ
Genitiveप्रüग्यस्य
praügyásya
प्रüग्ययोः
praügyáyoḥ
प्रüग्याणाम्
praügyā́ṇām
Locativeप्रüग्ये
praügyé
प्रüग्ययोः
praügyáyoḥ
प्रüग्येषु
praügyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रüग्या (praügyā)
SingularDualPlural
Nominativeप्रüग्या
praügyā
प्रüग्ये
praügye
प्रüग्याः
praügyāḥ
Vocativeप्रüग्ये
praügye
प्रüग्ये
praügye
प्रüग्याः
praügyāḥ
Accusativeप्रüग्याम्
praügyām
प्रüग्ये
praügye
प्रüग्याः
praügyāḥ
Instrumentalप्रüग्यया / प्रüग्या¹
praügyayā / praügyā¹
प्रüग्याभ्याम्
praügyābhyām
प्रüग्याभिः
praügyābhiḥ
Dativeप्रüग्यायै
praügyāyai
प्रüग्याभ्याम्
praügyābhyām
प्रüग्याभ्यः
praügyābhyaḥ
Ablativeप्रüग्यायाः
praügyāyāḥ
प्रüग्याभ्याम्
praügyābhyām
प्रüग्याभ्यः
praügyābhyaḥ
Genitiveप्रüग्यायाः
praügyāyāḥ
प्रüग्ययोः
praügyayoḥ
प्रüग्याणाम्
praügyāṇām
Locativeप्रüग्यायाम्
praügyāyām
प्रüग्ययोः
praügyayoḥ
प्रüग्यासु
praügyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of प्रüग्य (praügyá)
SingularDualPlural
Nominativeप्रüग्यम्
praügyám
प्रüग्ये
praügyé
प्रüग्याणि / प्रüग्या¹
praügyā́ṇi / praügyā́¹
Vocativeप्रüग्य
práügya
प्रüग्ये
práügye
प्रüग्याणि / प्रüग्या¹
práügyāṇi / práügyā¹
Accusativeप्रüग्यम्
praügyám
प्रüग्ये
praügyé
प्रüग्याणि / प्रüग्या¹
praügyā́ṇi / praügyā́¹
Instrumentalप्रüग्येण
praügyéṇa
प्रüग्याभ्याम्
praügyā́bhyām
प्रüग्यैः / प्रüग्येभिः¹
praügyaíḥ / praügyébhiḥ¹
Dativeप्रüग्याय
praügyā́ya
प्रüग्याभ्याम्
praügyā́bhyām
प्रüग्येभ्यः
praügyébhyaḥ
Ablativeप्रüग्यात्
praügyā́t
प्रüग्याभ्याम्
praügyā́bhyām
प्रüग्येभ्यः
praügyébhyaḥ
Genitiveप्रüग्यस्य
praügyásya
प्रüग्ययोः
praügyáyoḥ
प्रüग्याणाम्
praügyā́ṇām
Locativeप्रüग्ये
praügyé
प्रüग्ययोः
praügyáyoḥ
प्रüग्येषु
praügyéṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 21:36:58