请输入您要查询的单词:

 

单词 पृथुक
释义

पृथुक

Sanskrit

Etymology

From Proto-Indo-Aryan *pŕ̥tʰukas, from Proto-Indo-Iranian *pŕ̥tʰukas, from Proto-Indo-European *pŕ̥-th₂u-ko-s, from *per- (to give birth). Compare Ancient Greek πόρτις (pórtis), Latin partus.

Pronunciation

  • (Vedic) IPA(key): /pŕ̩.t̪ʰu.kɐ/
  • (Classical) IPA(key): /ˈpr̩.t̪ʰu.kɐ/

Noun

पृथुक (pṛ́thuka) m

  1. m boy; young of an animal
  2. m or n rice, flattened grain

Declension

Masculine a-stem declension of पृथुक (pṛ́thuka)
SingularDualPlural
Nominativeपृथुकः
pṛ́thukaḥ
पृथुकौ
pṛ́thukau
पृथुकाः / पृथुकासः¹
pṛ́thukāḥ / pṛ́thukāsaḥ¹
Vocativeपृथुक
pṛ́thuka
पृथुकौ
pṛ́thukau
पृथुकाः / पृथुकासः¹
pṛ́thukāḥ / pṛ́thukāsaḥ¹
Accusativeपृथुकम्
pṛ́thukam
पृथुकौ
pṛ́thukau
पृथुकान्
pṛ́thukān
Instrumentalपृथुकेन
pṛ́thukena
पृथुकाभ्याम्
pṛ́thukābhyām
पृथुकैः / पृथुकेभिः¹
pṛ́thukaiḥ / pṛ́thukebhiḥ¹
Dativeपृथुकाय
pṛ́thukāya
पृथुकाभ्याम्
pṛ́thukābhyām
पृथुकेभ्यः
pṛ́thukebhyaḥ
Ablativeपृथुकात्
pṛ́thukāt
पृथुकाभ्याम्
pṛ́thukābhyām
पृथुकेभ्यः
pṛ́thukebhyaḥ
Genitiveपृथुकस्य
pṛ́thukasya
पृथुकयोः
pṛ́thukayoḥ
पृथुकानाम्
pṛ́thukānām
Locativeपृथुके
pṛ́thuke
पृथुकयोः
pṛ́thukayoḥ
पृथुकेषु
pṛ́thukeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of पृथुक (pṛ́thuka)
SingularDualPlural
Nominativeपृथुकम्
pṛ́thukam
पृथुके
pṛ́thuke
पृथुकानि / पृथुका¹
pṛ́thukāni / pṛ́thukā¹
Vocativeपृथुक
pṛ́thuka
पृथुके
pṛ́thuke
पृथुकानि / पृथुका¹
pṛ́thukāni / pṛ́thukā¹
Accusativeपृथुकम्
pṛ́thukam
पृथुके
pṛ́thuke
पृथुकानि / पृथुका¹
pṛ́thukāni / pṛ́thukā¹
Instrumentalपृथुकेन
pṛ́thukena
पृथुकाभ्याम्
pṛ́thukābhyām
पृथुकैः / पृथुकेभिः¹
pṛ́thukaiḥ / pṛ́thukebhiḥ¹
Dativeपृथुकाय
pṛ́thukāya
पृथुकाभ्याम्
pṛ́thukābhyām
पृथुकेभ्यः
pṛ́thukebhyaḥ
Ablativeपृथुकात्
pṛ́thukāt
पृथुकाभ्याम्
pṛ́thukābhyām
पृथुकेभ्यः
pṛ́thukebhyaḥ
Genitiveपृथुकस्य
pṛ́thukasya
पृथुकयोः
pṛ́thukayoḥ
पृथुकानाम्
pṛ́thukānām
Locativeपृथुके
pṛ́thuke
पृथुकयोः
pṛ́thukayoḥ
पृथुकेषु
pṛ́thukeṣu
Notes
  • ¹Vedic

Derived terms

  • पृथुका (pṛthukā)

Descendants

  • Maharastri Prakrit: [Term?]
    • Marathi: पोहे (pohe)
    • Konkani: फौ (fou)
  • Sauraseni Prakrit: [Term?]
    • Gujarati: પૌંઆ (paũā)
    • Punjabi: ਪੋਹਾ (pohā)
    • Hindi: पोहा (pohā)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 11:45:12