请输入您要查询的单词:

 

单词 पुद्गल
释义

पुद्गल

Sanskrit

Etymology


Pronunciation

  • (Vedic) IPA(key): /pud̪.ɡɐ.l̪ɐ/, [pud̪̚.ɡɐ.l̪ɐ]
  • (Classical) IPA(key): /ˈpud̪.ɡɐ.l̪ɐ/, [ˈpud̪̚.ɡɐ.l̪ɐ]

Noun

पुद्गल (pudgala) m

  1. the body
  2. the soul

Declension

Masculine a-stem declension of पुद्गल (pudgala)
SingularDualPlural
Nominativeपुद्गलः
pudgalaḥ
पुद्गलौ
pudgalau
पुद्गलाः / पुद्गलासः¹
pudgalāḥ / pudgalāsaḥ¹
Vocativeपुद्गल
pudgala
पुद्गलौ
pudgalau
पुद्गलाः / पुद्गलासः¹
pudgalāḥ / pudgalāsaḥ¹
Accusativeपुद्गलम्
pudgalam
पुद्गलौ
pudgalau
पुद्गलान्
pudgalān
Instrumentalपुद्गलेन
pudgalena
पुद्गलाभ्याम्
pudgalābhyām
पुद्गलैः / पुद्गलेभिः¹
pudgalaiḥ / pudgalebhiḥ¹
Dativeपुद्गलाय
pudgalāya
पुद्गलाभ्याम्
pudgalābhyām
पुद्गलेभ्यः
pudgalebhyaḥ
Ablativeपुद्गलात्
pudgalāt
पुद्गलाभ्याम्
pudgalābhyām
पुद्गलेभ्यः
pudgalebhyaḥ
Genitiveपुद्गलस्य
pudgalasya
पुद्गलयोः
pudgalayoḥ
पुद्गलानाम्
pudgalānām
Locativeपुद्गले
pudgale
पुद्गलयोः
pudgalayoḥ
पुद्गलेषु
pudgaleṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/2 5:22:37