请输入您要查询的单词:

 

单词 पुंश्चिह्न
释义

पुंश्चिह्न

Sanskrit

Alternative scripts

Etymology

Compound of पुंस् (púṃs, male) + चिह्न (cihna, mark, sign), literally mark/sign of a male.

Pronunciation

  • (Vedic) IPA(key): /pũɕ.t͡ɕiɦ.n̪ɐ/
  • (Classical) IPA(key): /pũɕˈt͡ɕiɦ.n̪ɐ/

Noun

पुंश्चिह्न (puṃścihna) n

  1. the penis
    Synonyms: see Thesaurus:शिश्न

Declension

Neuter a-stem declension of पुंश्चिह्न (puṃścihna)
SingularDualPlural
Nominativeपुंश्चिह्नम्
puṃścihnam
पुंश्चिह्ने
puṃścihne
पुंश्चिह्नानि / पुंश्चिह्ना¹
puṃścihnāni / puṃścihnā¹
Vocativeपुंश्चिह्न
puṃścihna
पुंश्चिह्ने
puṃścihne
पुंश्चिह्नानि / पुंश्चिह्ना¹
puṃścihnāni / puṃścihnā¹
Accusativeपुंश्चिह्नम्
puṃścihnam
पुंश्चिह्ने
puṃścihne
पुंश्चिह्नानि / पुंश्चिह्ना¹
puṃścihnāni / puṃścihnā¹
Instrumentalपुंश्चिह्नेन
puṃścihnena
पुंश्चिह्नाभ्याम्
puṃścihnābhyām
पुंश्चिह्नैः / पुंश्चिह्नेभिः¹
puṃścihnaiḥ / puṃścihnebhiḥ¹
Dativeपुंश्चिह्नाय
puṃścihnāya
पुंश्चिह्नाभ्याम्
puṃścihnābhyām
पुंश्चिह्नेभ्यः
puṃścihnebhyaḥ
Ablativeपुंश्चिह्नात्
puṃścihnāt
पुंश्चिह्नाभ्याम्
puṃścihnābhyām
पुंश्चिह्नेभ्यः
puṃścihnebhyaḥ
Genitiveपुंश्चिह्नस्य
puṃścihnasya
पुंश्चिह्नयोः
puṃścihnayoḥ
पुंश्चिह्नानाम्
puṃścihnānām
Locativeपुंश्चिह्ने
puṃścihne
पुंश्चिह्नयोः
puṃścihnayoḥ
पुंश्चिह्नेषु
puṃścihneṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899) , पुंश्चिह्न”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 631.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 9:59:26