请输入您要查询的单词:

 

单词 पिष्ट
释义

पिष्ट

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *pištás, from Proto-Indo-European *pis-tó-s, from *peys- (to crush, grind). Cognate with Latin pistus, Middle Persian pst' (brown flour).

Pronunciation

  • (Vedic) IPA(key): /piʂ.ʈɐ́/
  • (Classical) IPA(key): /ˈpiʂ.ʈɐ/

Adjective

पिष्ट (piṣṭá)

  1. crushed, ground
  2. kneaded
  3. (of the hands) clasped, squeezed, rubbed together

Declension

Masculine a-stem declension of पिष्ट
Nom. sg.पिष्टः (piṣṭaḥ)
Gen. sg.पिष्टस्य (piṣṭasya)
SingularDualPlural
Nominativeपिष्टः (piṣṭaḥ)पिष्टौ (piṣṭau)पिष्टाः (piṣṭāḥ)
Vocativeपिष्ट (piṣṭa)पिष्टौ (piṣṭau)पिष्टाः (piṣṭāḥ)
Accusativeपिष्टम् (piṣṭam)पिष्टौ (piṣṭau)पिष्टान् (piṣṭān)
Instrumentalपिष्टेन (piṣṭena)पिष्टाभ्याम् (piṣṭābhyām)पिष्टैः (piṣṭaiḥ)
Dativeपिष्टाय (piṣṭāya)पिष्टाभ्याम् (piṣṭābhyām)पिष्टेभ्यः (piṣṭebhyaḥ)
Ablativeपिष्टात् (piṣṭāt)पिष्टाभ्याम् (piṣṭābhyām)पिष्टेभ्यः (piṣṭebhyaḥ)
Genitiveपिष्टस्य (piṣṭasya)पिष्टयोः (piṣṭayoḥ)पिष्टानाम् (piṣṭānām)
Locativeपिष्टे (piṣṭe)पिष्टयोः (piṣṭayoḥ)पिष्टेषु (piṣṭeṣu)
Feminine ā-stem declension of पिष्ट
Nom. sg.पिष्टा (piṣṭā)
Gen. sg.पिष्टायाः (piṣṭāyāḥ)
SingularDualPlural
Nominativeपिष्टा (piṣṭā)पिष्टे (piṣṭe)पिष्टाः (piṣṭāḥ)
Vocativeपिष्टे (piṣṭe)पिष्टे (piṣṭe)पिष्टाः (piṣṭāḥ)
Accusativeपिष्टाम् (piṣṭām)पिष्टे (piṣṭe)पिष्टाः (piṣṭāḥ)
Instrumentalपिष्टया (piṣṭayā)पिष्टाभ्याम् (piṣṭābhyām)पिष्टाभिः (piṣṭābhiḥ)
Dativeपिष्टायै (piṣṭāyai)पिष्टाभ्याम् (piṣṭābhyām)पिष्टाभ्यः (piṣṭābhyaḥ)
Ablativeपिष्टायाः (piṣṭāyāḥ)पिष्टाभ्याम् (piṣṭābhyām)पिष्टाभ्यः (piṣṭābhyaḥ)
Genitiveपिष्टायाः (piṣṭāyāḥ)पिष्टयोः (piṣṭayoḥ)पिष्टानाम् (piṣṭānām)
Locativeपिष्टायाम् (piṣṭāyām)पिष्टयोः (piṣṭayoḥ)पिष्टासु (piṣṭāsu)
Neuter a-stem declension of पिष्ट
Nom. sg.पिष्टम् (piṣṭam)
Gen. sg.पिष्टस्य (piṣṭasya)
SingularDualPlural
Nominativeपिष्टम् (piṣṭam)पिष्टे (piṣṭe)पिष्टानि (piṣṭāni)
Vocativeपिष्ट (piṣṭa)पिष्टे (piṣṭe)पिष्टानि (piṣṭāni)
Accusativeपिष्टम् (piṣṭam)पिष्टे (piṣṭe)पिष्टानि (piṣṭāni)
Instrumentalपिष्टेन (piṣṭena)पिष्टाभ्याम् (piṣṭābhyām)पिष्टैः (piṣṭaiḥ)
Dativeपिष्टाय (piṣṭāya)पिष्टाभ्याम् (piṣṭābhyām)पिष्टेभ्यः (piṣṭebhyaḥ)
Ablativeपिष्टात् (piṣṭāt)पिष्टाभ्याम् (piṣṭābhyām)पिष्टेभ्यः (piṣṭebhyaḥ)
Genitiveपिष्टस्य (piṣṭasya)पिष्टयोः (piṣṭayoḥ)पिष्टानाम् (piṣṭānām)
Locativeपिष्टे (piṣṭe)पिष्टयोः (piṣṭayoḥ)पिष्टेषु (piṣṭeṣu)

Noun

पिष्ट (piṣṭá) n

  1. flour, meal
  2. anything ground or crushed

Declension

Neuter a-stem declension of पिष्ट
Nom. sg.पिष्टम् (piṣṭam)
Gen. sg.पिष्टस्य (piṣṭasya)
SingularDualPlural
Nominativeपिष्टम् (piṣṭam)पिष्टे (piṣṭe)पिष्टानि (piṣṭāni)
Vocativeपिष्ट (piṣṭa)पिष्टे (piṣṭe)पिष्टानि (piṣṭāni)
Accusativeपिष्टम् (piṣṭam)पिष्टे (piṣṭe)पिष्टानि (piṣṭāni)
Instrumentalपिष्टेन (piṣṭena)पिष्टाभ्याम् (piṣṭābhyām)पिष्टैः (piṣṭaiḥ)
Dativeपिष्टाय (piṣṭāya)पिष्टाभ्याम् (piṣṭābhyām)पिष्टेभ्यः (piṣṭebhyaḥ)
Ablativeपिष्टात् (piṣṭāt)पिष्टाभ्याम् (piṣṭābhyām)पिष्टेभ्यः (piṣṭebhyaḥ)
Genitiveपिष्टस्य (piṣṭasya)पिष्टयोः (piṣṭayoḥ)पिष्टानाम् (piṣṭānām)
Locativeपिष्टे (piṣṭe)पिष्टयोः (piṣṭayoḥ)पिष्टेषु (piṣṭeṣu)

Derived terms

  • पिष्टज (piṣṭaja, made of flour)
  • पिष्टपचन (piṣṭapacana, pan for baking flour)
  • पिष्टक (piṣṭaka, cake)

Descendants

  • Dardic:
    • Shina:
      • Phalura: پݜٹو (piṣṭo), پںݜ (pĩṣ)
      • Wotapuri-Katarqalai: pīṭ
  • Pali: piṭṭha
  • Prakrit: 𑀧𑀺𑀝𑁆𑀞 (piṭṭha)
    • Central:
      • Sauraseni Prakrit:
        • Awadhi: पीठा (pīṭhā)
        • Gujarati: પીઠ (pīṭh), પીઠી (pīṭhī), પીઠું (pīṭhũ)
        • Hindustani: pīṭhā, pīṭhī, piṭṭhī
          • Hindi: पीठा, पीठी, पीट्ठी
          • Urdu: پِیٹھَا, پِیٹھِی, پِیٹّھِی
    • Eastern:
      • Magadhi Prakrit:
        • Assamese: পিঠা (pitha)
        • Bengali: পিঠা (piṭha)
        • Bihari: पीठा (pīṭhā), पीट्ठा (piṭṭhā), पिट्ठी (piṭṭhī)
          • Bhojpuri: pīṭhā
            Devanagari: पीठा
            Kaithi: 𑂣𑂲𑂘𑂰
          • Maithili: piṭhār
            Devanagari: पिठार
            Tirhuta: 𑒣𑒱𑒚𑒰𑒩
        • Oriya: ପିଠା (piṭha)
    • Northern:
      • Sauraseni Prakrit:
        • Kumaoni: पीठो (pīṭho), पिठि (piṭhi)
        • Nepali: पिठो (piṭho)
    • Southern:
      • Helu:
        • Dhivehi: ފުށް (fuṣ̊)
        • Sinhalese: පිටි (piṭi)
      • Maharastri Prakrit: 𑀧𑀺𑀝𑁆𑀞 (piṭṭha)
        • Marathi: पीठ (pīṭh), पिठी (piṭhī)
        • Konkani: पीट (pīṭ), पिट्टि (piṭṭi)
        • Old Kannada: ಪಿಟ್ಟು (piṭṭu)
          • Kannada: ಹಿಟ್ಟು (hiṭṭu)
    • Western:
      • Paisaci Prakrit:
        • Punjabi: pīṭṭhā, pīṭh, pīṭhī
          Gurmukhi: ਪੀਠਾ, ਪੀਠ, ਪੀਠੀ
          Shahmukhi: پِیٹّھَا, پِیٹھ, پِیھِی
          • Lahnda: پیٹھا (pīṭhā)
        • Sindhi: pīṭho, pīṭhī
          Devanagari: पीठो, पीठी
          Arabic: پِيٺو, پِیٹھِی
    • Santali: ᱯᱤᱴᱷᱟ (piṭha)
    • Telugu: పిండి (piṇḍi) (perhaps)

References

  • Turner, Ralph Lilley (1969–1985), pista”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 465
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 2:57:15