请输入您要查询的单词:

 

单词 पिप्पल
释义

पिप्पल

See also: पिप्पलि

Sanskrit

Etymology

Perhaps from a Pre-Indo-Aryan substrate.

Pronunciation

  • (Vedic) IPA(key): /píp.pɐ.lɐ/, [píp̚.pɐ.lɐ]
  • (Classical) IPA(key): /ˈpip.pɐ.l̪ɐ/, [ˈpip̚.pɐ.l̪ɐ]

Noun

पिप्पल (píppala) m

  1. berry (especially of the sacred fig)
  2. the sacred fig, Ficus religiosa
  3. a kind of bird
  4. nipple
  5. sleeve of a jacket or coat
  6. a son of Mitra and Revati

Declension

Masculine a-stem declension of पिप्पल
Nom. sg.पिप्पलः (pippalaḥ)
Gen. sg.पिप्पलस्य (pippalasya)
SingularDualPlural
Nominativeपिप्पलः (pippalaḥ)पिप्पलौ (pippalau)पिप्पलाः (pippalāḥ)
Vocativeपिप्पल (pippala)पिप्पलौ (pippalau)पिप्पलाः (pippalāḥ)
Accusativeपिप्पलम् (pippalam)पिप्पलौ (pippalau)पिप्पलान् (pippalān)
Instrumentalपिप्पलेन (pippalena)पिप्पलाभ्याम् (pippalābhyām)पिप्पलैः (pippalaiḥ)
Dativeपिप्पलाय (pippalāya)पिप्पलाभ्याम् (pippalābhyām)पिप्पलेभ्यः (pippalebhyaḥ)
Ablativeपिप्पलात् (pippalāt)पिप्पलाभ्याम् (pippalābhyām)पिप्पलेभ्यः (pippalebhyaḥ)
Genitiveपिप्पलस्य (pippalasya)पिप्पलयोः (pippalayoḥ)पिप्पलानाम् (pippalānām)
Locativeपिप्पले (pippale)पिप्पलयोः (pippalayoḥ)पिप्पलेषु (pippaleṣu)

Derived terms

  • पिप्पलि (pippali)

Descendants

  • Hindi: पीपल (pīpal)
    • English: peepul, peepal, pipul, pipal
  • Urdu: پیپل (pīpal)
    • English: peepul, peepal, pipul, pipal
  • Punjabi: ਪਿੱਪਲ (pippaḷa)
  • Ancient Greek: πέπερι (péperi) (possibly not directly from Sanskrit)
    • Greek: πιπέρι (pipéri) (see there for further descendants); πιπεριά (piperiá)
    • Latin: piper (see there for further descendants)
    • New Latin: peperomia
  • Persian: پلپل (pelpel) (possibly not directly from Sanskrit)
    • Arabic: فِلْفِل (filfil)
      • Persian: فلفل (felfel)
    • Arabic: فَلَافِل (falāfil) (see there for further descendants)
    • Baluchi: پلپل (pilpil)
    • Hebrew: פִּלְפֵּל (pílpel)
    • Swahili: pilipili
  • Telugu: పిప్పలము (pippalamu)

Noun

पिप्पल (pippala) n

  1. pleasure
  2. water
  3. sleeve of a jacket or coat

Declension

Neuter a-stem declension of पिप्पल
Nom. sg.पिप्पलम् (pippalam)
Gen. sg.पिप्पलस्य (pippalasya)
SingularDualPlural
Nominativeपिप्पलम् (pippalam)पिप्पले (pippale)पिप्पलानि (pippalāni)
Vocativeपिप्पल (pippala)पिप्पले (pippale)पिप्पलानि (pippalāni)
Accusativeपिप्पलम् (pippalam)पिप्पले (pippale)पिप्पलानि (pippalāni)
Instrumentalपिप्पलेन (pippalena)पिप्पलाभ्याम् (pippalābhyām)पिप्पलैः (pippalaiḥ)
Dativeपिप्पलाय (pippalāya)पिप्पलाभ्याम् (pippalābhyām)पिप्पलेभ्यः (pippalebhyaḥ)
Ablativeपिप्पलात् (pippalāt)पिप्पलाभ्याम् (pippalābhyām)पिप्पलेभ्यः (pippalebhyaḥ)
Genitiveपिप्पलस्य (pippalasya)पिप्पलयोः (pippalayoḥ)पिप्पलानाम् (pippalānām)
Locativeपिप्पले (pippale)पिप्पलयोः (pippalayoḥ)पिप्पलेषु (pippaleṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 3:13:47