请输入您要查询的单词:

 

单词 पिनद्ध
释义

पिनद्ध

Sanskrit

Etymology

अपि- (api-) + नद्ध (naddha, bound, tied, fastened), from the root नह् (nah, to bind, tie, put together). The of the prefix disappears in the derivation, and only पि remains.

Pronunciation

  • (Vedic) IPA(key): /pi.n̪ɐ́d̪.d̪ʱɐ/, [pi.n̪ɐ́d̪̚.d̪ʱɐ]
  • (Classical) IPA(key): /piˈn̪ɐd̪.d̪ʱɐ/, [piˈn̪ɐd̪̚.d̪ʱɐ]

Adjective

पिनद्ध (pinaddha)

  1. wrapped, covered, fastened
    • Daṇḍin, Daśa-kumāra-carita :
      वस्त्रान्तपिनद्धशालिप्रस्थं गृहीत्वा स प्रस्थितः
      vastrāntapinaddhaśāliprasthaṃ gṛhītvā sa prasthitaḥ
      having wrapped a measure of rice inside his clothes’ hem, he parted
    Synonyms: अधिवीत (adhivīta), उपोत (upota)

Declension

Masculine a-stem declension of पिनद्ध
Nom. sg.पिनद्धः (pinaddhaḥ)
Gen. sg.पिनद्धस्य (pinaddhasya)
SingularDualPlural
Nominativeपिनद्धः (pinaddhaḥ)पिनद्धौ (pinaddhau)पिनद्धाः (pinaddhāḥ)
Vocativeपिनद्ध (pinaddha)पिनद्धौ (pinaddhau)पिनद्धाः (pinaddhāḥ)
Accusativeपिनद्धम् (pinaddham)पिनद्धौ (pinaddhau)पिनद्धान् (pinaddhān)
Instrumentalपिनद्धेन (pinaddhena)पिनद्धाभ्याम् (pinaddhābhyām)पिनद्धैः (pinaddhaiḥ)
Dativeपिनद्धाय (pinaddhāya)पिनद्धाभ्याम् (pinaddhābhyām)पिनद्धेभ्यः (pinaddhebhyaḥ)
Ablativeपिनद्धात् (pinaddhāt)पिनद्धाभ्याम् (pinaddhābhyām)पिनद्धेभ्यः (pinaddhebhyaḥ)
Genitiveपिनद्धस्य (pinaddhasya)पिनद्धयोः (pinaddhayoḥ)पिनद्धानाम् (pinaddhānām)
Locativeपिनद्धे (pinaddhe)पिनद्धयोः (pinaddhayoḥ)पिनद्धेषु (pinaddheṣu)
Feminine ā-stem declension of पिनद्ध
Nom. sg.पिनद्धा (pinaddhā)
Gen. sg.पिनद्धायाः (pinaddhāyāḥ)
SingularDualPlural
Nominativeपिनद्धा (pinaddhā)पिनद्धे (pinaddhe)पिनद्धाः (pinaddhāḥ)
Vocativeपिनद्धे (pinaddhe)पिनद्धे (pinaddhe)पिनद्धाः (pinaddhāḥ)
Accusativeपिनद्धाम् (pinaddhām)पिनद्धे (pinaddhe)पिनद्धाः (pinaddhāḥ)
Instrumentalपिनद्धया (pinaddhayā)पिनद्धाभ्याम् (pinaddhābhyām)पिनद्धाभिः (pinaddhābhiḥ)
Dativeपिनद्धायै (pinaddhāyai)पिनद्धाभ्याम् (pinaddhābhyām)पिनद्धाभ्यः (pinaddhābhyaḥ)
Ablativeपिनद्धायाः (pinaddhāyāḥ)पिनद्धाभ्याम् (pinaddhābhyām)पिनद्धाभ्यः (pinaddhābhyaḥ)
Genitiveपिनद्धायाः (pinaddhāyāḥ)पिनद्धयोः (pinaddhayoḥ)पिनद्धानाम् (pinaddhānām)
Locativeपिनद्धायाम् (pinaddhāyām)पिनद्धयोः (pinaddhayoḥ)पिनद्धासु (pinaddhāsu)
Neuter a-stem declension of पिनद्ध
Nom. sg.पिनद्धम् (pinaddham)
Gen. sg.पिनद्धस्य (pinaddhasya)
SingularDualPlural
Nominativeपिनद्धम् (pinaddham)पिनद्धे (pinaddhe)पिनद्धानि (pinaddhāni)
Vocativeपिनद्ध (pinaddha)पिनद्धे (pinaddhe)पिनद्धानि (pinaddhāni)
Accusativeपिनद्धम् (pinaddham)पिनद्धे (pinaddhe)पिनद्धानि (pinaddhāni)
Instrumentalपिनद्धेन (pinaddhena)पिनद्धाभ्याम् (pinaddhābhyām)पिनद्धैः (pinaddhaiḥ)
Dativeपिनद्धाय (pinaddhāya)पिनद्धाभ्याम् (pinaddhābhyām)पिनद्धेभ्यः (pinaddhebhyaḥ)
Ablativeपिनद्धात् (pinaddhāt)पिनद्धाभ्याम् (pinaddhābhyām)पिनद्धेभ्यः (pinaddhebhyaḥ)
Genitiveपिनद्धस्य (pinaddhasya)पिनद्धयोः (pinaddhayoḥ)पिनद्धानाम् (pinaddhānām)
Locativeपिनद्धे (pinaddhe)पिनद्धयोः (pinaddhayoḥ)पिनद्धेषु (pinaddheṣu)

Descendants

  • Sauraseni Prakrit: [script needed] (piṇaddha)

See also

  • पिनद्धक (pinaddhaka, dressed, clothed)
  • पिनह्य (pinahya, having put on a dress)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 0:41:50