请输入您要查询的单词:

 

单词 पितृव्या
释义

पितृव्या

Sanskrit

Etymology

Feminine form of पितृव्य (pitṛvya, paternal uncle), from पितृ (pitṛ, father).

Noun

पितृव्या (pitṛvya) f

  1. paternal aunt, the wife of one’s father’s brother

Declension

Feminine ā-stem declension of पितृव्या
Nom. sg.पितृव्या (pitṛvyā)
Gen. sg.पितृव्यायाः (pitṛvyāyāḥ)
SingularDualPlural
Nominativeपितृव्या (pitṛvyā)पितृव्ये (pitṛvye)पितृव्याः (pitṛvyāḥ)
Vocativeपितृव्ये (pitṛvye)पितृव्ये (pitṛvye)पितृव्याः (pitṛvyāḥ)
Accusativeपितृव्याम् (pitṛvyām)पितृव्ये (pitṛvye)पितृव्याः (pitṛvyāḥ)
Instrumentalपितृव्यया (pitṛvyayā)पितृव्याभ्याम् (pitṛvyābhyām)पितृव्याभिः (pitṛvyābhiḥ)
Dativeपितृव्यायै (pitṛvyāyai)पितृव्याभ्याम् (pitṛvyābhyām)पितृव्याभ्यः (pitṛvyābhyaḥ)
Ablativeपितृव्यायाः (pitṛvyāyāḥ)पितृव्याभ्याम् (pitṛvyābhyām)पितृव्याभ्यः (pitṛvyābhyaḥ)
Genitiveपितृव्यायाः (pitṛvyāyāḥ)पितृव्ययोः (pitṛvyayoḥ)पितृव्यानाम् (pitṛvyānām)
Locativeपितृव्यायाम् (pitṛvyāyām)पितृव्ययोः (pitṛvyayoḥ)पितृव्यासु (pitṛvyāsu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 2:33:01