请输入您要查询的单词:

 

单词 पितृयाण
释义

पितृयाण

Sanskrit

Etymology

पितृ (pitṛ, father) + यान (yāna, leading, path)

Adjective

पितृयाण (pitṛyāṇa)

  1. leading to the fathers (RV., AV., ChUp.)

Declension

Masculine a-stem declension of पितृयाण
Nom. sg.पितृयाणः (pitṛyāṇaḥ)
Gen. sg.पितृयाणस्य (pitṛyāṇasya)
SingularDualPlural
Nominativeपितृयाणः (pitṛyāṇaḥ)पितृयाणौ (pitṛyāṇau)पितृयाणाः (pitṛyāṇāḥ)
Vocativeपितृयाण (pitṛyāṇa)पितृयाणौ (pitṛyāṇau)पितृयाणाः (pitṛyāṇāḥ)
Accusativeपितृयाणम् (pitṛyāṇam)पितृयाणौ (pitṛyāṇau)पितृयाणान् (pitṛyāṇān)
Instrumentalपितृयाणेन (pitṛyāṇena)पितृयाणाभ्याम् (pitṛyāṇābhyām)पितृयाणैः (pitṛyāṇaiḥ)
Dativeपितृयाणाय (pitṛyāṇāya)पितृयाणाभ्याम् (pitṛyāṇābhyām)पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Ablativeपितृयाणात् (pitṛyāṇāt)पितृयाणाभ्याम् (pitṛyāṇābhyām)पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Genitiveपितृयाणस्य (pitṛyāṇasya)पितृयाणयोः (pitṛyāṇayoḥ)पितृयाणानाम् (pitṛyāṇānām)
Locativeपितृयाणे (pitṛyāṇe)पितृयाणयोः (pitṛyāṇayoḥ)पितृयाणेषु (pitṛyāṇeṣu)
Feminine ā-stem declension of पितृयाण
Nom. sg.पितृयाणा (pitṛyāṇā)
Gen. sg.पितृयाणायाः (pitṛyāṇāyāḥ)
SingularDualPlural
Nominativeपितृयाणा (pitṛyāṇā)पितृयाणे (pitṛyāṇe)पितृयाणाः (pitṛyāṇāḥ)
Vocativeपितृयाणे (pitṛyāṇe)पितृयाणे (pitṛyāṇe)पितृयाणाः (pitṛyāṇāḥ)
Accusativeपितृयाणाम् (pitṛyāṇām)पितृयाणे (pitṛyāṇe)पितृयाणाः (pitṛyāṇāḥ)
Instrumentalपितृयाणया (pitṛyāṇayā)पितृयाणाभ्याम् (pitṛyāṇābhyām)पितृयाणाभिः (pitṛyāṇābhiḥ)
Dativeपितृयाणायै (pitṛyāṇāyai)पितृयाणाभ्याम् (pitṛyāṇābhyām)पितृयाणाभ्यः (pitṛyāṇābhyaḥ)
Ablativeपितृयाणायाः (pitṛyāṇāyāḥ)पितृयाणाभ्याम् (pitṛyāṇābhyām)पितृयाणाभ्यः (pitṛyāṇābhyaḥ)
Genitiveपितृयाणायाः (pitṛyāṇāyāḥ)पितृयाणयोः (pitṛyāṇayoḥ)पितृयाणानाम् (pitṛyāṇānām)
Locativeपितृयाणायाम् (pitṛyāṇāyām)पितृयाणयोः (pitṛyāṇayoḥ)पितृयाणासु (pitṛyāṇāsu)
Neuter a-stem declension of पितृयाण
Nom. sg.पितृयाणम् (pitṛyāṇam)
Gen. sg.पितृयाणस्य (pitṛyāṇasya)
SingularDualPlural
Nominativeपितृयाणम् (pitṛyāṇam)पितृयाणे (pitṛyāṇe)पितृयाणानि (pitṛyāṇāni)
Vocativeपितृयाण (pitṛyāṇa)पितृयाणे (pitṛyāṇe)पितृयाणानि (pitṛyāṇāni)
Accusativeपितृयाणम् (pitṛyāṇam)पितृयाणे (pitṛyāṇe)पितृयाणानि (pitṛyāṇāni)
Instrumentalपितृयाणेन (pitṛyāṇena)पितृयाणाभ्याम् (pitṛyāṇābhyām)पितृयाणैः (pitṛyāṇaiḥ)
Dativeपितृयाणाय (pitṛyāṇāya)पितृयाणाभ्याम् (pitṛyāṇābhyām)पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Ablativeपितृयाणात् (pitṛyāṇāt)पितृयाणाभ्याम् (pitṛyāṇābhyām)पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Genitiveपितृयाणस्य (pitṛyāṇasya)पितृयाणयोः (pitṛyāṇayoḥ)पितृयाणानाम् (pitṛyāṇānām)
Locativeपितृयाणे (pitṛyāṇe)पितृयाणयोः (pitṛyāṇayoḥ)पितृयाणेषु (pitṛyāṇeṣu)

Noun

पितृयाण (pitṛyāṇa) m

  1. the path leading to the fathers, a spiritual journey to an afterlife (RV., AV., MBh., etc.)

Declension

Masculine a-stem declension of पितृयाण
Nom. sg.पितृयाणः (pitṛyāṇaḥ)
Gen. sg.पितृयाणस्य (pitṛyāṇasya)
SingularDualPlural
Nominativeपितृयाणः (pitṛyāṇaḥ)पितृयाणौ (pitṛyāṇau)पितृयाणाः (pitṛyāṇāḥ)
Vocativeपितृयाण (pitṛyāṇa)पितृयाणौ (pitṛyāṇau)पितृयाणाः (pitṛyāṇāḥ)
Accusativeपितृयाणम् (pitṛyāṇam)पितृयाणौ (pitṛyāṇau)पितृयाणान् (pitṛyāṇān)
Instrumentalपितृयाणेन (pitṛyāṇena)पितृयाणाभ्याम् (pitṛyāṇābhyām)पितृयाणैः (pitṛyāṇaiḥ)
Dativeपितृयाणाय (pitṛyāṇāya)पितृयाणाभ्याम् (pitṛyāṇābhyām)पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Ablativeपितृयाणात् (pitṛyāṇāt)पितृयाणाभ्याम् (pitṛyāṇābhyām)पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Genitiveपितृयाणस्य (pitṛyāṇasya)पितृयाणयोः (pitṛyāṇayoḥ)पितृयाणानाम् (pitṛyāṇānām)
Locativeपितृयाणे (pitṛyāṇe)पितृयाणयोः (pitṛyāṇayoḥ)पितृयाणेषु (pitṛyāṇeṣu)

Noun

पितृयाण (pitṛyāṇa) n

  1. the vehicle of the fathers, on which virtuous people are taken to heaven (W.)

Declension

Neuter a-stem declension of पितृयाण
Nom. sg.पितृयाणम् (pitṛyāṇam)
Gen. sg.पितृयाणस्य (pitṛyāṇasya)
SingularDualPlural
Nominativeपितृयाणम् (pitṛyāṇam)पितृयाणे (pitṛyāṇe)पितृयाणानि (pitṛyāṇāni)
Vocativeपितृयाण (pitṛyāṇa)पितृयाणे (pitṛyāṇe)पितृयाणानि (pitṛyāṇāni)
Accusativeपितृयाणम् (pitṛyāṇam)पितृयाणे (pitṛyāṇe)पितृयाणानि (pitṛyāṇāni)
Instrumentalपितृयाणेन (pitṛyāṇena)पितृयाणाभ्याम् (pitṛyāṇābhyām)पितृयाणैः (pitṛyāṇaiḥ)
Dativeपितृयाणाय (pitṛyāṇāya)पितृयाणाभ्याम् (pitṛyāṇābhyām)पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Ablativeपितृयाणात् (pitṛyāṇāt)पितृयाणाभ्याम् (pitṛyāṇābhyām)पितृयाणेभ्यः (pitṛyāṇebhyaḥ)
Genitiveपितृयाणस्य (pitṛyāṇasya)पितृयाणयोः (pitṛyāṇayoḥ)पितृयाणानाम् (pitṛyāṇānām)
Locativeपितृयाणे (pitṛyāṇe)पितृयाणयोः (pitṛyāṇayoḥ)पितृयाणेषु (pitṛyāṇeṣu)

References

  • Monier Williams (1899), पितृयाण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0626.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 1:35:15