请输入您要查询的单词:

 

单词 पितृमेध
释义

पितृमेध

Sanskrit

Etymology

पितृ (pitṛ, ancestors) + मेध (medha, sacrifice)

Noun

पितृमेध (pitṛmedha) m

  1. sacrifice to the ancestors (ŚrS., Mn., MBh., etc.)
  2. name of a text

Declension

Masculine a-stem declension of पितृमेध
Nom. sg.पितृमेधः (pitṛmedhaḥ)
Gen. sg.पितृमेधस्य (pitṛmedhasya)
SingularDualPlural
Nominativeपितृमेधः (pitṛmedhaḥ)पितृमेधौ (pitṛmedhau)पितृमेधाः (pitṛmedhāḥ)
Vocativeपितृमेध (pitṛmedha)पितृमेधौ (pitṛmedhau)पितृमेधाः (pitṛmedhāḥ)
Accusativeपितृमेधम् (pitṛmedham)पितृमेधौ (pitṛmedhau)पितृमेधान् (pitṛmedhān)
Instrumentalपितृमेधेन (pitṛmedhena)पितृमेधाभ्याम् (pitṛmedhābhyām)पितृमेधैः (pitṛmedhaiḥ)
Dativeपितृमेधाय (pitṛmedhāya)पितृमेधाभ्याम् (pitṛmedhābhyām)पितृमेधेभ्यः (pitṛmedhebhyaḥ)
Ablativeपितृमेधात् (pitṛmedhāt)पितृमेधाभ्याम् (pitṛmedhābhyām)पितृमेधेभ्यः (pitṛmedhebhyaḥ)
Genitiveपितृमेधस्य (pitṛmedhasya)पितृमेधयोः (pitṛmedhayoḥ)पितृमेधानाम् (pitṛmedhānām)
Locativeपितृमेधे (pitṛmedhe)पितृमेधयोः (pitṛmedhayoḥ)पितृमेधेषु (pitṛmedheṣu)

References

  • Monier Williams (1899), पितृमेध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0626.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 2:34:39