请输入您要查询的单词:

 

单词 पितु
释义

पितु

Pali

Alternative forms

Noun

पितु

  1. Devanagari script form of pitu, which is genitive and dative singular of पितर् (pitar, father)

Sanskrit

Etymology 1

From Proto-Indo-European *peyt- (food) (Can this(+) etymology be sourced?), from *peh₂- (to nourish, to protect). Compare Latin panis (bread), Lithuanian piẽtūs (lunch), Old Irish ithid (to eat) and English food.

Pronunciation

  • (Vedic) IPA(key): /pi.t̪u/
  • (Classical) IPA(key): /ˈpi.t̪u/

Noun

पितु (pitu) m

  1. (Vedic) food, nourishment

Etymology 2

From Proto-Indo-European *piH-tu- (fat, milk). Cognate with Ancient Greek πίτυς (pítus), Latin pinus and English fat.

Noun

पितु (pitu) m or n

  1. juice
  2. sap
  3. drink

Declension

Masculine u-stem declension of पितु
Nom. sg.पितुः (pituḥ)
Gen. sg.पितोः (pitoḥ)
SingularDualPlural
Nominativeपितुः (pituḥ)पितू (pitū)पितवः (pitavaḥ)
Vocativeपितो (pito)पितू (pitū)पितवः (pitavaḥ)
Accusativeपितुम् (pitum)पितू (pitū)पितून् (pitūn)
Instrumentalपितुना (pitunā)पितुभ्याम् (pitubhyām)पितुभिः (pitubhiḥ)
Dativeपितवे (pitave)पितुभ्याम् (pitubhyām)पितुभ्यः (pitubhyaḥ)
Ablativeपितोः (pitoḥ)पितुभ्याम् (pitubhyām)पितुभ्यः (pitubhyaḥ)
Genitiveपितोः (pitoḥ)पित्वोः (pitvoḥ)पितूनाम् (pitūnām)
Locativeपितौ (pitau)पित्वोः (pitvoḥ)पितुषु (pituṣu)
Neuter u-stem declension of पितु
Nom. sg.पितु (pitu)
Gen. sg.पितुनः (pitunaḥ)
SingularDualPlural
Nominativeपितु (pitu)पितुनी (pitunī)पितूनि (pitūni)
Vocativeपितु (pitu)पितुनी (pitunī)पितूनि (pitūni)
Accusativeपितु (pitu)पितुनी (pitunī)पितूनि (pitūni)
Instrumentalपितुना (pitunā)पितुभ्याम् (pitubhyām)पितुभिः (pitubhiḥ)
Dativeपितुने (pitune)पितुभ्याम् (pitubhyām)पितुभ्यः (pitubhyaḥ)
Ablativeपितुनः (pitunaḥ)पितुभ्याम् (pitubhyām)पितुभ्यः (pitubhyaḥ)
Genitiveपितुनः (pitunaḥ)पितुनोः (pitunoḥ)पितूनाम् (pitūnām)
Locativeपितुनि (pituni)पितुनोः (pitunoḥ)पितुषु (pituṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 4:35:25