请输入您要查询的单词:

 

单词 पिञ्जर
释义

पिञ्जर

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *pingalás ~ pinȷ́arás (tawny, reddish). Compare the dialectal variant पिङ्गल (piṅgalá); also compare Hurrian 𒉿𒅔𒅗𒊏𒀭𒉡 (pi-in-ka-ra-an-nu /pinkara-nnu/), an ancient borrowing from Indo-Aryan. The attestation of this word appears relatively late, i.e., in the Mahabharata, but the word itself existed in Vedic Sanskrit as evidenced by the attestation of the term शष्पिञ्जर (śaṣpíñjara, yellow like young grass) in Vedic.

Pronunciation

  • (Vedic) IPA(key): /piɲ.d͡ʑɐ.ɾɐ/
  • (Classical) IPA(key): /ˈpiɲ.d͡ʑɐ.ɾɐ/

Adjective

पिञ्जर (piñjara)

  1. reddish-yellow, tawny; yellow, gold-colored
    • c. 400 BCE, Mahābhārata

Declension

Masculine a-stem declension of पिञ्जर (piñjara)
SingularDualPlural
Nominativeपिञ्जरः
piñjaraḥ
पिञ्जरौ
piñjarau
पिञ्जराः / पिञ्जरासः¹
piñjarāḥ / piñjarāsaḥ¹
Vocativeपिञ्जर
piñjara
पिञ्जरौ
piñjarau
पिञ्जराः / पिञ्जरासः¹
piñjarāḥ / piñjarāsaḥ¹
Accusativeपिञ्जरम्
piñjaram
पिञ्जरौ
piñjarau
पिञ्जरान्
piñjarān
Instrumentalपिञ्जरेण
piñjareṇa
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जरैः / पिञ्जरेभिः¹
piñjaraiḥ / piñjarebhiḥ¹
Dativeपिञ्जराय
piñjarāya
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जरेभ्यः
piñjarebhyaḥ
Ablativeपिञ्जरात्
piñjarāt
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जरेभ्यः
piñjarebhyaḥ
Genitiveपिञ्जरस्य
piñjarasya
पिञ्जरयोः
piñjarayoḥ
पिञ्जराणाम्
piñjarāṇām
Locativeपिञ्जरे
piñjare
पिञ्जरयोः
piñjarayoḥ
पिञ्जरेषु
piñjareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पिञ्जरा (piñjarā)
SingularDualPlural
Nominativeपिञ्जरा
piñjarā
पिञ्जरे
piñjare
पिञ्जराः
piñjarāḥ
Vocativeपिञ्जरे
piñjare
पिञ्जरे
piñjare
पिञ्जराः
piñjarāḥ
Accusativeपिञ्जराम्
piñjarām
पिञ्जरे
piñjare
पिञ्जराः
piñjarāḥ
Instrumentalपिञ्जरया / पिञ्जरा¹
piñjarayā / piñjarā¹
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जराभिः
piñjarābhiḥ
Dativeपिञ्जरायै
piñjarāyai
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जराभ्यः
piñjarābhyaḥ
Ablativeपिञ्जरायाः
piñjarāyāḥ
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जराभ्यः
piñjarābhyaḥ
Genitiveपिञ्जरायाः
piñjarāyāḥ
पिञ्जरयोः
piñjarayoḥ
पिञ्जराणाम्
piñjarāṇām
Locativeपिञ्जरायाम्
piñjarāyām
पिञ्जरयोः
piñjarayoḥ
पिञ्जरासु
piñjarāsu
Notes
  • ¹Vedic
Neuter a-stem declension of पिञ्जर (piñjara)
SingularDualPlural
Nominativeपिञ्जरम्
piñjaram
पिञ्जरे
piñjare
पिञ्जराणि / पिञ्जरा¹
piñjarāṇi / piñjarā¹
Vocativeपिञ्जर
piñjara
पिञ्जरे
piñjare
पिञ्जराणि / पिञ्जरा¹
piñjarāṇi / piñjarā¹
Accusativeपिञ्जरम्
piñjaram
पिञ्जरे
piñjare
पिञ्जराणि / पिञ्जरा¹
piñjarāṇi / piñjarā¹
Instrumentalपिञ्जरेण
piñjareṇa
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जरैः / पिञ्जरेभिः¹
piñjaraiḥ / piñjarebhiḥ¹
Dativeपिञ्जराय
piñjarāya
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जरेभ्यः
piñjarebhyaḥ
Ablativeपिञ्जरात्
piñjarāt
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जरेभ्यः
piñjarebhyaḥ
Genitiveपिञ्जरस्य
piñjarasya
पिञ्जरयोः
piñjarayoḥ
पिञ्जराणाम्
piñjarāṇām
Locativeपिञ्जरे
piñjare
पिञ्जरयोः
piñjarayoḥ
पिञ्जरेषु
piñjareṣu
Notes
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀧𑀺𑀁𑀚𑀭 (piṃjara)
  • Pali: piñjara
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 8:58:52