请输入您要查询的单词:

 

单词 पिङ्ग
释义

पिङ्ग

Sanskrit

Alternative scripts

Etymology

Derived from the root पिञ्ज् (piñj),[1] from there uncertain; possibly from Proto-Indo-European *peyḱ- (to mark, paint).

Pronunciation

  • (Vedic) IPA(key): /piŋ.ɡɐ/
  • (Classical) IPA(key): /ˈpiŋ.ɡɐ/

Adjective

पिङ्ग (piṅga)

  1. yellow, reddish-brown, tawny

Declension

Masculine a-stem declension of पिङ्ग (piṅga)
SingularDualPlural
Nominativeपिङ्गः
piṅgaḥ
पिङ्गौ
piṅgau
पिङ्गाः / पिङ्गासः¹
piṅgāḥ / piṅgāsaḥ¹
Vocativeपिङ्ग
piṅga
पिङ्गौ
piṅgau
पिङ्गाः / पिङ्गासः¹
piṅgāḥ / piṅgāsaḥ¹
Accusativeपिङ्गम्
piṅgam
पिङ्गौ
piṅgau
पिङ्गान्
piṅgān
Instrumentalपिङ्गेन
piṅgena
पिङ्गाभ्याम्
piṅgābhyām
पिङ्गैः / पिङ्गेभिः¹
piṅgaiḥ / piṅgebhiḥ¹
Dativeपिङ्गाय
piṅgāya
पिङ्गाभ्याम्
piṅgābhyām
पिङ्गेभ्यः
piṅgebhyaḥ
Ablativeपिङ्गात्
piṅgāt
पिङ्गाभ्याम्
piṅgābhyām
पिङ्गेभ्यः
piṅgebhyaḥ
Genitiveपिङ्गस्य
piṅgasya
पिङ्गयोः
piṅgayoḥ
पिङ्गानाम्
piṅgānām
Locativeपिङ्गे
piṅge
पिङ्गयोः
piṅgayoḥ
पिङ्गेषु
piṅgeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पिङ्गा (piṅgā)
SingularDualPlural
Nominativeपिङ्गा
piṅgā
पिङ्गे
piṅge
पिङ्गाः
piṅgāḥ
Vocativeपिङ्गे
piṅge
पिङ्गे
piṅge
पिङ्गाः
piṅgāḥ
Accusativeपिङ्गाम्
piṅgām
पिङ्गे
piṅge
पिङ्गाः
piṅgāḥ
Instrumentalपिङ्गया / पिङ्गा¹
piṅgayā / piṅgā¹
पिङ्गाभ्याम्
piṅgābhyām
पिङ्गाभिः
piṅgābhiḥ
Dativeपिङ्गायै
piṅgāyai
पिङ्गाभ्याम्
piṅgābhyām
पिङ्गाभ्यः
piṅgābhyaḥ
Ablativeपिङ्गायाः
piṅgāyāḥ
पिङ्गाभ्याम्
piṅgābhyām
पिङ्गाभ्यः
piṅgābhyaḥ
Genitiveपिङ्गायाः
piṅgāyāḥ
पिङ्गयोः
piṅgayoḥ
पिङ्गानाम्
piṅgānām
Locativeपिङ्गायाम्
piṅgāyām
पिङ्गयोः
piṅgayoḥ
पिङ्गासु
piṅgāsu
Notes
  • ¹Vedic
Neuter a-stem declension of पिङ्ग (piṅga)
SingularDualPlural
Nominativeपिङ्गम्
piṅgam
पिङ्गे
piṅge
पिङ्गानि / पिङ्गा¹
piṅgāni / piṅgā¹
Vocativeपिङ्ग
piṅga
पिङ्गे
piṅge
पिङ्गानि / पिङ्गा¹
piṅgāni / piṅgā¹
Accusativeपिङ्गम्
piṅgam
पिङ्गे
piṅge
पिङ्गानि / पिङ्गा¹
piṅgāni / piṅgā¹
Instrumentalपिङ्गेन
piṅgena
पिङ्गाभ्याम्
piṅgābhyām
पिङ्गैः / पिङ्गेभिः¹
piṅgaiḥ / piṅgebhiḥ¹
Dativeपिङ्गाय
piṅgāya
पिङ्गाभ्याम्
piṅgābhyām
पिङ्गेभ्यः
piṅgebhyaḥ
Ablativeपिङ्गात्
piṅgāt
पिङ्गाभ्याम्
piṅgābhyām
पिङ्गेभ्यः
piṅgebhyaḥ
Genitiveपिङ्गस्य
piṅgasya
पिङ्गयोः
piṅgayoḥ
पिङ्गानाम्
piṅgānām
Locativeपिङ्गे
piṅge
पिङ्गयोः
piṅgayoḥ
पिङ्गेषु
piṅgeṣu
Notes
  • ¹Vedic

Noun

पिङ्ग (piṅga) m

  1. yellow (colour)
  2. a buffalo
  3. a mouse
    Synonym: मूष (mūṣa)
  4. a kind of yellow pigment
  5. the stalk of Ferula asa foetida
  6. turmeric
    Synonyms: हलदी (haladī), हरिद्रा (haridrā)
  7. bamboo manna
  8. a tubular vessel of the human body which according to the yoga- system is the channel of respiration and circulation for one side

Declension

Masculine a-stem declension of पिङ्ग (piṅga)
SingularDualPlural
Nominativeपिङ्गः
piṅgaḥ
पिङ्गौ
piṅgau
पिङ्गाः / पिङ्गासः¹
piṅgāḥ / piṅgāsaḥ¹
Vocativeपिङ्ग
piṅga
पिङ्गौ
piṅgau
पिङ्गाः / पिङ्गासः¹
piṅgāḥ / piṅgāsaḥ¹
Accusativeपिङ्गम्
piṅgam
पिङ्गौ
piṅgau
पिङ्गान्
piṅgān
Instrumentalपिङ्गेन
piṅgena
पिङ्गाभ्याम्
piṅgābhyām
पिङ्गैः / पिङ्गेभिः¹
piṅgaiḥ / piṅgebhiḥ¹
Dativeपिङ्गाय
piṅgāya
पिङ्गाभ्याम्
piṅgābhyām
पिङ्गेभ्यः
piṅgebhyaḥ
Ablativeपिङ्गात्
piṅgāt
पिङ्गाभ्याम्
piṅgābhyām
पिङ्गेभ्यः
piṅgebhyaḥ
Genitiveपिङ्गस्य
piṅgasya
पिङ्गयोः
piṅgayoḥ
पिङ्गानाम्
piṅgānām
Locativeपिङ्गे
piṅge
पिङ्गयोः
piṅgayoḥ
पिङ्गेषु
piṅgeṣu
Notes
  • ¹Vedic

Descendants

  • Telugu: పింగ (piṅga)
  • Hindi: पिंग (piṅg) (learned)

References

  1. Turner, Ralph Lilley (1969–1985), piṅga”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading

  • Monier Williams (1899), पिङ्ग”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 624, column 3.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 8:57:35