请输入您要查询的单词:

 

单词 पार्ष्णि
释义

पार्ष्णि

Sanskrit

Etymology

From Proto-Indo-Aryan *pā́rṣṇiṣ, from Proto-Indo-Iranian *pā́ršniš, from Proto-Indo-European *tpḗrsneh₂ (heel). Cognate with Ancient Greek πτέρνη (ptérnē), Latin perna, Gothic 𐍆𐌰𐌹𐍂𐌶𐌽𐌰 (fairzna), Persian پاشنه (pâšne).

Pronunciation

  • (Vedic) IPA(key): /pɑ́ːɽʂ.ɳi/
  • (Classical) IPA(key): /ˈpɑːɽʂ.ɳi/

Noun

पार्ष्णि (pā́rṣṇi) f

  1. the heel
  2. the extremity of the fore-axle to which the outside horses of a four-horse chariot are attached (the two inner horses being harnessed to the धुर् (dhúr), or chariot-pole)
  3. the rear of an army
  4. the back
  5. kick
  6. enquiry, asking
  7. a foolish or licentious woman
  8. name of a plant

Declension

Feminine i-stem declension of पार्ष्णि (pā́rṣṇi)
SingularDualPlural
Nominativeपार्ष्णिः
pā́rṣṇiḥ
पार्ष्णी
pā́rṣṇī
पार्ष्णयः
pā́rṣṇayaḥ
Vocativeपार्ष्णे
pā́rṣṇe
पार्ष्णी
pā́rṣṇī
पार्ष्णयः
pā́rṣṇayaḥ
Accusativeपार्ष्णिम्
pā́rṣṇim
पार्ष्णी
pā́rṣṇī
पार्ष्णीः
pā́rṣṇīḥ
Instrumentalपार्ष्ण्या
pā́rṣṇyā
पार्ष्णिभ्याम्
pā́rṣṇibhyām
पार्ष्णिभिः
pā́rṣṇibhiḥ
Dativeपार्ष्णये / पार्ष्ण्ये¹ / पार्ष्ण्यै²
pā́rṣṇaye / pā́rṣṇye¹ / pā́rṣṇyai²
पार्ष्णिभ्याम्
pā́rṣṇibhyām
पार्ष्णिभ्यः
pā́rṣṇibhyaḥ
Ablativeपार्ष्णेः / पार्ष्ण्याः²
pā́rṣṇeḥ / pā́rṣṇyāḥ²
पार्ष्णिभ्याम्
pā́rṣṇibhyām
पार्ष्णिभ्यः
pā́rṣṇibhyaḥ
Genitiveपार्ष्णेः / पार्ष्ण्याः²
pā́rṣṇeḥ / pā́rṣṇyāḥ²
पार्ष्ण्योः
pā́rṣṇyoḥ
पार्ष्णीनाम्
pā́rṣṇīnām
Locativeपार्ष्णौ / पार्ष्ण्याम्²
pā́rṣṇau / pā́rṣṇyām²
पार्ष्ण्योः
pā́rṣṇyoḥ
पार्ष्णिषु
pā́rṣṇiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 2:24:46