请输入您要查询的单词:

 

单词 पानीय
释义

पानीय

Pali

Alternative forms

Noun

पानीय n

  1. Devanagari script form of pānīya

Sanskrit

Alternative forms

Etymology

From पा (, to drink) + -अनीय (-anīya, suffix forming future passive participles). Literally, "[that which is] to be drunk".

Noun

पानीय (pānīya) n

  1. water
  2. drink, beverage

Declension

Neuter a-stem declension of पानीय (pānīya)
SingularDualPlural
Nominativeपानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Vocativeपानीय
pānīya
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Accusativeपानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Instrumentalपानीयेन
pānīyena
पानीयाभ्याम्
pānīyābhyām
पानीयैः / पानीयेभिः¹
pānīyaiḥ / pānīyebhiḥ¹
Dativeपानीयाय
pānīyāya
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Ablativeपानीयात्
pānīyāt
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Genitiveपानीयस्य
pānīyasya
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locativeपानीये
pānīye
पानीययोः
pānīyayoḥ
पानीयेषु
pānīyeṣu
Notes
  • ¹Vedic

Descendants

  • Prakrit: 𑀧𑀸𑀡𑀻𑀅 (pāṇīa), 𑀧𑀸𑀡𑀻𑀬 (pāṇīya), 𑀧𑀸𑀡𑀺𑀅 (pāṇia, Maharastri, Sauraseni, Magadhi)
    • Ardhamagadhi Prakrit:
      • Awadhi: पानी (pānī)
    • Helu:
      • Dhivehi: ފެން (fen̊)
    • Khasa Prakrit:
      • Garhwali: पाणि (pāṇi)
      • Nepali: पानी (pānī)
        • Doteli: पानी (pānī)
    • Magadhi Prakrit:
      • Assamese: পানী (pani)
      • Bengali: পানি (pani)
      • Bihari: पानी
      • Bhojpuri:
        Devanagari: पानी (pānī)
        Kaithi: 𑂣𑂰𑂢𑂲 (pānī)
      • Bishnupriya Manipuri: পানি (pani)
      • Chakma: 𑄛𑄚𑄨 (pāni)
      • Oriya: ପାଣି (paṇi)
      • Rajbanshi: পানি (pani)
      • Rohingya: faní
      • Sylheti: ꠙꠣꠘꠤ (fani)
    • Maharastri Prakrit:
      • Konkani: पाणी (pāṇī)
      • Old Marathi:
        Modi: 𑘢𑘰𑘜𑘲 (pāṇī)
        Devanagari: पाणी (pāṇī)
        • Marathi: पाणी (pāṇī)
    • Paisaci Prakrit:
      • Kachchi: પાણી (pāṇī)
      • Punjabi:
        Gurmukhi: ਪਾਣੀ (pāṇī)
        Shahmukhi: پانی (pānī)
      • Sindhi: pāṇī
        Arabic: پاڻي
        Devanagari: पाणी
    • Sauraseni Prakrit:
      • Bhilali: पाणी
      • Domari: pânî
      • Hindustani: pānī
        Hindi: पानी
        Urdu: پانی
      • Old Gujarati: पाणी (pāṇī)
        • Gojri: پاݩِی (pāṇī)
        • Middle Gujarati: पाण
          • Gujarati: પાણી (pāṇī)
        • Malvi: पाणी (pāṇī)
        • Marwari:
          Devanagari: पाणी (pāṇī)
          Mahajani: 𑅨𑅢𑅑 (pṇi)
        • Nimadi: पाणी (pāṇī)
        • Saurashtra: ꢦꢥꢶ (pani)
      • Romani: pani
        • Angloromani: pani, pali, pan, panni, pawni
        • Balkan Romani: pani
        • Baltic Romani: pani, paňi; panî
        • Caló: pañí
          • Spanish: pañí
        • Carpathian Romani: pani, paani, paaňi; paj; paji, paňi; paň; páni; pauňi
        • Erromintxela: pani
        • Kalo Finnish Romani: paani
        • Sinte Romani: paňi, pani, páni
        • Traveller Norwegian: pani
        • Tavringer Romani: pani
        • Vlax Romani: paj, paji, pani
        • Welsh Romani: pani
        • Yeniche: pani
    • Yolmo: पानी
  • Sinhalese: පානීය (pānīya)

Adjective

पानीय (pānīya)

  1. drinkable
  2. to be drunk
  3. (archaic) to be protected, cherished, or preserved

Declension

Masculine a-stem declension of पानीय (pānīya)
SingularDualPlural
Nominativeपानीयः
pānīyaḥ
पानीयौ
pānīyau
पानीयाः / पानीयासः¹
pānīyāḥ / pānīyāsaḥ¹
Vocativeपानीय
pānīya
पानीयौ
pānīyau
पानीयाः / पानीयासः¹
pānīyāḥ / pānīyāsaḥ¹
Accusativeपानीयम्
pānīyam
पानीयौ
pānīyau
पानीयान्
pānīyān
Instrumentalपानीयेन
pānīyena
पानीयाभ्याम्
pānīyābhyām
पानीयैः / पानीयेभिः¹
pānīyaiḥ / pānīyebhiḥ¹
Dativeपानीयाय
pānīyāya
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Ablativeपानीयात्
pānīyāt
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Genitiveपानीयस्य
pānīyasya
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locativeपानीये
pānīye
पानीययोः
pānīyayoḥ
पानीयेषु
pānīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पानीया (pānīyā)
SingularDualPlural
Nominativeपानीया
pānīyā
पानीये
pānīye
पानीयाः
pānīyāḥ
Vocativeपानीये
pānīye
पानीये
pānīye
पानीयाः
pānīyāḥ
Accusativeपानीयाम्
pānīyām
पानीये
pānīye
पानीयाः
pānīyāḥ
Instrumentalपानीयया / पानीया¹
pānīyayā / pānīyā¹
पानीयाभ्याम्
pānīyābhyām
पानीयाभिः
pānīyābhiḥ
Dativeपानीयायै
pānīyāyai
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
Ablativeपानीयायाः
pānīyāyāḥ
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
Genitiveपानीयायाः
pānīyāyāḥ
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locativeपानीयायाम्
pānīyāyām
पानीययोः
pānīyayoḥ
पानीयासु
pānīyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of पानीय (pānīya)
SingularDualPlural
Nominativeपानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Vocativeपानीय
pānīya
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Accusativeपानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Instrumentalपानीयेन
pānīyena
पानीयाभ्याम्
pānīyābhyām
पानीयैः / पानीयेभिः¹
pānīyaiḥ / pānīyebhiḥ¹
Dativeपानीयाय
pānīyāya
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Ablativeपानीयात्
pānīyāt
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Genitiveपानीयस्य
pānīyasya
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locativeपानीये
pānīye
पानीययोः
pānīyayoḥ
पानीयेषु
pānīyeṣu
Notes
  • ¹Vedic

Descendants

  • Bengali: পানীয় (panīy)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 15:50:27