请输入您要查询的单词:

 

单词 पादोपधान
释义

पादोपधान

Sanskrit

Alternative scripts

Etymology

Compound of पाद (pā́da, feet) + उपधान (upadhā́na, resting upon).

Pronunciation

  • (Classical) IPA(key): /pɑː.d̪oː.pɐˈd̪ʱɑː.n̪ɐ/

Noun

पादोपधान (pādopadhāna) n

  1. a cushion for resting the feet
    • c. 400 BCE, Mahābhārata

Declension

Neuter a-stem declension of पादोपधान (pādopadhāna)
SingularDualPlural
Nominativeपादोपधानम्
pādopadhānam
पादोपधाने
pādopadhāne
पादोपधानानि / पादोपधाना¹
pādopadhānāni / pādopadhānā¹
Vocativeपादोपधान
pādopadhāna
पादोपधाने
pādopadhāne
पादोपधानानि / पादोपधाना¹
pādopadhānāni / pādopadhānā¹
Accusativeपादोपधानम्
pādopadhānam
पादोपधाने
pādopadhāne
पादोपधानानि / पादोपधाना¹
pādopadhānāni / pādopadhānā¹
Instrumentalपादोपधानेन
pādopadhānena
पादोपधानाभ्याम्
pādopadhānābhyām
पादोपधानैः / पादोपधानेभिः¹
pādopadhānaiḥ / pādopadhānebhiḥ¹
Dativeपादोपधानाय
pādopadhānāya
पादोपधानाभ्याम्
pādopadhānābhyām
पादोपधानेभ्यः
pādopadhānebhyaḥ
Ablativeपादोपधानात्
pādopadhānāt
पादोपधानाभ्याम्
pādopadhānābhyām
पादोपधानेभ्यः
pādopadhānebhyaḥ
Genitiveपादोपधानस्य
pādopadhānasya
पादोपधानयोः
pādopadhānayoḥ
पादोपधानानाम्
pādopadhānānām
Locativeपादोपधाने
pādopadhāne
पादोपधानयोः
pādopadhānayoḥ
पादोपधानेषु
pādopadhāneṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), पादोपधान”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 618.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 6:51:15