请输入您要查询的单词:

 

单词 पादत्राण
释义

पादत्राण

Hindi

Etymology

Borrowed from Sanskrit पादत्राण (pādatrāṇa).

Pronunciation

  • IPA(key): /pɑː.d̪ət̪.ɾɑːɳ/, [päː.d̪ət̪.ɾä̃ːɳ]

Noun

पादत्राण (pādatrāṇ) m

  1. (formal) shoe
    Synonyms: जूता (jūtā), पादत्र (pādatra)

Declension


Sanskrit

Etymology

From पाद (pāda, foot) + त्राण (trāṇa, covering).

Pronunciation

  • (Vedic) IPA(key): /pɑː.d̪ɐt̪.ɾɑː.ɳɐ/
  • (Classical) IPA(key): /pɑː.d̪ɐt̪ˈɾɑː.ɳɐ/

Noun

पादत्राण (pādatrāṇa) n

  1. shoe

Declension

Neuter a-stem declension of पादत्राण (pādatrāṇa)
SingularDualPlural
Nominativeपादत्राणम्
pādatrāṇam
पादत्राणे
pādatrāṇe
पादत्राणानि / पादत्राणा¹
pādatrāṇāni / pādatrāṇā¹
Vocativeपादत्राण
pādatrāṇa
पादत्राणे
pādatrāṇe
पादत्राणानि / पादत्राणा¹
pādatrāṇāni / pādatrāṇā¹
Accusativeपादत्राणम्
pādatrāṇam
पादत्राणे
pādatrāṇe
पादत्राणानि / पादत्राणा¹
pādatrāṇāni / pādatrāṇā¹
Instrumentalपादत्राणेन
pādatrāṇena
पादत्राणाभ्याम्
pādatrāṇābhyām
पादत्राणैः / पादत्राणेभिः¹
pādatrāṇaiḥ / pādatrāṇebhiḥ¹
Dativeपादत्राणाय
pādatrāṇāya
पादत्राणाभ्याम्
pādatrāṇābhyām
पादत्राणेभ्यः
pādatrāṇebhyaḥ
Ablativeपादत्राणात्
pādatrāṇāt
पादत्राणाभ्याम्
pādatrāṇābhyām
पादत्राणेभ्यः
pādatrāṇebhyaḥ
Genitiveपादत्राणस्य
pādatrāṇasya
पादत्राणयोः
pādatrāṇayoḥ
पादत्राणानाम्
pādatrāṇānām
Locativeपादत्राणे
pādatrāṇe
पादत्राणयोः
pādatrāṇayoḥ
पादत्राणेषु
pādatrāṇeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 7:46:07