请输入您要查询的单词:

 

单词 पादत्र
释义

पादत्र

Hindi

Etymology

Borrowed from Sanskrit पादत्र (pādatra).

Pronunciation

  • IPA(key): /pɑː.d̪ət̪.ɾᵊ/, [päː.d̪ət̪.ɾᵊ]

Noun

पादत्र (pādatra) m

  1. (formal) shoe
    Synonyms: जूता (jūtā), पादत्राण (pādatrāṇ)

Declension


Sanskrit

Pronunciation

  • (Vedic) IPA(key): /pɑː.d̪ɐt̪.ɾɐ/
  • (Classical) IPA(key): /pɑːˈd̪ɐt̪.ɾɐ/

Noun

पादत्र (pādatra) m or n

  1. Alternative spelling of पादत्राण (pādatrāṇa)

Declension

Masculine a-stem declension of पादत्र (pādatra)
SingularDualPlural
Nominativeपादत्रः
pādatraḥ
पादत्रौ
pādatrau
पादत्राः / पादत्रासः¹
pādatrāḥ / pādatrāsaḥ¹
Vocativeपादत्र
pādatra
पादत्रौ
pādatrau
पादत्राः / पादत्रासः¹
pādatrāḥ / pādatrāsaḥ¹
Accusativeपादत्रम्
pādatram
पादत्रौ
pādatrau
पादत्रान्
pādatrān
Instrumentalपादत्रेण
pādatreṇa
पादत्राभ्याम्
pādatrābhyām
पादत्रैः / पादत्रेभिः¹
pādatraiḥ / pādatrebhiḥ¹
Dativeपादत्राय
pādatrāya
पादत्राभ्याम्
pādatrābhyām
पादत्रेभ्यः
pādatrebhyaḥ
Ablativeपादत्रात्
pādatrāt
पादत्राभ्याम्
pādatrābhyām
पादत्रेभ्यः
pādatrebhyaḥ
Genitiveपादत्रस्य
pādatrasya
पादत्रयोः
pādatrayoḥ
पादत्राणाम्
pādatrāṇām
Locativeपादत्रे
pādatre
पादत्रयोः
pādatrayoḥ
पादत्रेषु
pādatreṣu
Notes
  • ¹Vedic
Neuter a-stem declension of पादत्र (pādatra)
SingularDualPlural
Nominativeपादत्रम्
pādatram
पादत्रे
pādatre
पादत्राणि / पादत्रा¹
pādatrāṇi / pādatrā¹
Vocativeपादत्र
pādatra
पादत्रे
pādatre
पादत्राणि / पादत्रा¹
pādatrāṇi / pādatrā¹
Accusativeपादत्रम्
pādatram
पादत्रे
pādatre
पादत्राणि / पादत्रा¹
pādatrāṇi / pādatrā¹
Instrumentalपादत्रेण
pādatreṇa
पादत्राभ्याम्
pādatrābhyām
पादत्रैः / पादत्रेभिः¹
pādatraiḥ / pādatrebhiḥ¹
Dativeपादत्राय
pādatrāya
पादत्राभ्याम्
pādatrābhyām
पादत्रेभ्यः
pādatrebhyaḥ
Ablativeपादत्रात्
pādatrāt
पादत्राभ्याम्
pādatrābhyām
पादत्रेभ्यः
pādatrebhyaḥ
Genitiveपादत्रस्य
pādatrasya
पादत्रयोः
pādatrayoḥ
पादत्राणाम्
pādatrāṇām
Locativeपादत्रे
pādatre
पादत्रयोः
pādatrayoḥ
पादत्रेषु
pādatreṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , पादत्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 617.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 7:21:16