请输入您要查询的单词:

 

单词 पाण्डु
释义

पाण्डु

See also: पिण्ड

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /pɑːɳ.ɖu/
  • (Classical) IPA(key): /ˈpɑːɳ.ɖu/

Adjective

पाण्डु (pāṇḍu)

  1. (√ पण्ड्?) yellowish white, white, pale ṠBr. MBh. Kāv. &c.
  2. jaundiced Car.
Masculine u-stem declension of पाण्डु
Nom. sg.पाण्डुः (pāṇḍuḥ)
Gen. sg.पाण्डोः (pāṇḍoḥ)
SingularDualPlural
Nominativeपाण्डुः (pāṇḍuḥ)पाण्डू (pāṇḍū)पाण्डवः (pāṇḍavaḥ)
Vocativeपाण्डो (pāṇḍo)पाण्डू (pāṇḍū)पाण्डवः (pāṇḍavaḥ)
Accusativeपाण्डुम् (pāṇḍum)पाण्डू (pāṇḍū)पाण्डून् (pāṇḍūn)
Instrumentalपाण्डुना (pāṇḍunā)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभिः (pāṇḍubhiḥ)
Dativeपाण्डवे (pāṇḍave)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablativeपाण्डोः (pāṇḍoḥ)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitiveपाण्डोः (pāṇḍoḥ)पाण्ड्वोः (pāṇḍvoḥ)पाण्डूनाम् (pāṇḍūnām)
Locativeपाण्डौ (pāṇḍau)पाण्ड्वोः (pāṇḍvoḥ)पाण्डुषु (pāṇḍuṣu)
Feminine u-stem declension of पाण्डु
Nom. sg.पाण्डुः (pāṇḍuḥ)
Gen. sg.पाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ)
SingularDualPlural
Nominativeपाण्डुः (pāṇḍuḥ)पाण्डू (pāṇḍū)पाण्डवः (pāṇḍavaḥ)
Vocativeपाण्डो (pāṇḍo)पाण्डू (pāṇḍū)पाण्डवः (pāṇḍavaḥ)
Accusativeपाण्डुम् (pāṇḍum)पाण्डू (pāṇḍū)पाण्डूः (pāṇḍūḥ)
Instrumentalपाण्ड्वा (pāṇḍvā)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभिः (pāṇḍubhiḥ)
Dativeपाण्ड्वै / पाण्डवे (pāṇḍvai / pāṇḍave)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablativeपाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitiveपाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ)पाण्ड्वोः (pāṇḍvoḥ)पाण्डूनाम् (pāṇḍūnām)
Locativeपाण्ड्वाम् / पाण्डौ (pāṇḍvām / pāṇḍau)पाण्ड्वोः (pāṇḍvoḥ)पाण्डुषु (pāṇḍuṣu)
Neuter u-stem declension of पाण्डु
Nom. sg.पाण्डु (pāṇḍu)
Gen. sg.पाण्डुनः (pāṇḍunaḥ)
SingularDualPlural
Nominativeपाण्डु (pāṇḍu)पाण्डुनी (pāṇḍunī)पाण्डूनि (pāṇḍūni)
Vocativeपाण्डु (pāṇḍu)पाण्डुनी (pāṇḍunī)पाण्डूनि (pāṇḍūni)
Accusativeपाण्डु (pāṇḍu)पाण्डुनी (pāṇḍunī)पाण्डूनि (pāṇḍūni)
Instrumentalपाण्डुना (pāṇḍunā)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभिः (pāṇḍubhiḥ)
Dativeपाण्डुने (pāṇḍune)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablativeपाण्डुनः (pāṇḍunaḥ)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitiveपाण्डुनः (pāṇḍunaḥ)पाण्डुनोः (pāṇḍunoḥ)पाण्डूनाम् (pāṇḍūnām)
Locativeपाण्डुनि (pāṇḍuni)पाण्डुनोः (pāṇḍunoḥ)पाण्डुषु (pāṇḍuṣu)

Descendants

  • Romani: parno

Noun

पाण्डु (pāṇḍu) m

  1. jaundice Car.
  2. pale or yellowish white colour W.
  3. a white elephant L.
  4. Trichosanthes dioeca L.
  5. a species of shrub L.
Masculine u-stem declension of पाण्डु
Nom. sg.पाण्डुः (pāṇḍuḥ)
Gen. sg.पाण्डोः (pāṇḍoḥ)
SingularDualPlural
Nominativeपाण्डुः (pāṇḍuḥ)पाण्डू (pāṇḍū)पाण्डवः (pāṇḍavaḥ)
Vocativeपाण्डो (pāṇḍo)पाण्डू (pāṇḍū)पाण्डवः (pāṇḍavaḥ)
Accusativeपाण्डुम् (pāṇḍum)पाण्डू (pāṇḍū)पाण्डून् (pāṇḍūn)
Instrumentalपाण्डुना (pāṇḍunā)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभिः (pāṇḍubhiḥ)
Dativeपाण्डवे (pāṇḍave)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablativeपाण्डोः (pāṇḍoḥ)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitiveपाण्डोः (pāṇḍoḥ)पाण्ड्वोः (pāṇḍvoḥ)पाण्डूनाम् (pāṇḍūnām)
Locativeपाण्डौ (pāṇḍau)पाण्ड्वोः (pāṇḍvoḥ)पाण्डुषु (pāṇḍuṣu)

Proper noun

पाण्डु (pāṇḍu) m

  1. (Hinduism) Pandu, a son of व्यास (vyāsa, Vyasa) by the wife of विचित्र-वीर्य (vicitra-vīrya) and brother of धृतराष्ट्र (dhṛtarāṣṭra, Dhritarashtra) and विदुर (vidura, Vidura) (he was father of the five पाण्डव (pāṇḍava)s) AV.Pariṡ. MBh. Hariv. &c.
  2. (Hinduism) name of a son of जनम्-एजय (janam-ejaya) and brother of धृत-राष्ट्र (dhṛta-rāṣṭra) MBh. i, 3745
  3. (Hinduism) name of a son of धात्रि (dhātri) by आयती (āyatī) VP. (v.l. प्राण (prāṇa))
  4. (Hinduism) name of an attendant of शिव (śiva) L.
  5. (Hinduism) name of a नागराज (nāgarāja) L.
  6. (in the plural) of a people in मध्य-देश (madhya-deśa) VarBṛS. (v.l. पाण्ड्य (pāṇḍya) and °ड्व (°ḍva))
Masculine u-stem declension of पाण्डु
Nom. sg.पाण्डुः (pāṇḍuḥ)
Gen. sg.पाण्डोः (pāṇḍoḥ)
SingularDualPlural
Nominativeपाण्डुः (pāṇḍuḥ)पाण्डू (pāṇḍū)पाण्डवः (pāṇḍavaḥ)
Vocativeपाण्डो (pāṇḍo)पाण्डू (pāṇḍū)पाण्डवः (pāṇḍavaḥ)
Accusativeपाण्डुम् (pāṇḍum)पाण्डू (pāṇḍū)पाण्डून् (pāṇḍūn)
Instrumentalपाण्डुना (pāṇḍunā)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभिः (pāṇḍubhiḥ)
Dativeपाण्डवे (pāṇḍave)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablativeपाण्डोः (pāṇḍoḥ)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitiveपाण्डोः (pāṇḍoḥ)पाण्ड्वोः (pāṇḍvoḥ)पाण्डूनाम् (pāṇḍūnām)
Locativeपाण्डौ (pāṇḍau)पाण्ड्वोः (pāṇḍvoḥ)पाण्डुषु (pāṇḍuṣu)

Noun

पाण्डु (pāṇḍu) f

  1. Glycine debilis L.
Feminine u-stem declension of पाण्डु
Nom. sg.पाण्डुः (pāṇḍuḥ)
Gen. sg.पाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ)
SingularDualPlural
Nominativeपाण्डुः (pāṇḍuḥ)पाण्डू (pāṇḍū)पाण्डवः (pāṇḍavaḥ)
Vocativeपाण्डो (pāṇḍo)पाण्डू (pāṇḍū)पाण्डवः (pāṇḍavaḥ)
Accusativeपाण्डुम् (pāṇḍum)पाण्डू (pāṇḍū)पाण्डूः (pāṇḍūḥ)
Instrumentalपाण्ड्वा (pāṇḍvā)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभिः (pāṇḍubhiḥ)
Dativeपाण्ड्वै / पाण्डवे (pāṇḍvai / pāṇḍave)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभ्यः (pāṇḍubhyaḥ)
Ablativeपाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ)पाण्डुभ्याम् (pāṇḍubhyām)पाण्डुभ्यः (pāṇḍubhyaḥ)
Genitiveपाण्डुवाः/ पाण्डोः (pāṇḍuvāḥ/ pāṇḍoḥ)पाण्ड्वोः (pāṇḍvoḥ)पाण्डूनाम् (pāṇḍūnām)
Locativeपाण्ड्वाम् / पाण्डौ (pāṇḍvām / pāṇḍau)पाण्ड्वोः (pāṇḍvoḥ)पाण्डुषु (pāṇḍuṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 12:35:39