请输入您要查询的单词:

 

单词 पाण्डव
释义

पाण्डव

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /pɑːɳ.ɖəʋ/, [pä̃ːɳ.ɖəʋ]

Proper noun

पाण्डव (pāṇḍav) m (Urdu spelling پانڈو)

  1. Alternative spelling of पांडव (pāṇḍav)

Declension


Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of पाण्डु (pāṇḍú, Pandu).

Pronunciation

  • (Vedic) IPA(key): /pɑːɳ.ɖɐ.ʋɐ/
  • (Classical) IPA(key): /ˈpɑːɳ.ɖɐ.ʋɐ/

Adjective

पाण्डव (pāṇḍava)

  1. relating to, belonging to, or coming from Pandu of his descendants

Declension

Masculine a-stem declension of पाण्डव (pāṇḍava)
SingularDualPlural
Nominativeपाण्डवः
pāṇḍavaḥ
पाण्डवौ
pāṇḍavau
पाण्डवाः / पाण्डवासः¹
pāṇḍavāḥ / pāṇḍavāsaḥ¹
Vocativeपाण्डव
pāṇḍava
पाण्डवौ
pāṇḍavau
पाण्डवाः / पाण्डवासः¹
pāṇḍavāḥ / pāṇḍavāsaḥ¹
Accusativeपाण्डवम्
pāṇḍavam
पाण्डवौ
pāṇḍavau
पाण्डवान्
pāṇḍavān
Instrumentalपाण्डवेन
pāṇḍavena
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवैः / पाण्डवेभिः¹
pāṇḍavaiḥ / pāṇḍavebhiḥ¹
Dativeपाण्डवाय
pāṇḍavāya
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Ablativeपाण्डवात्
pāṇḍavāt
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Genitiveपाण्डवस्य
pāṇḍavasya
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवानाम्
pāṇḍavānām
Locativeपाण्डवे
pāṇḍave
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवेषु
pāṇḍaveṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पाण्डवी (pāṇḍavī)
SingularDualPlural
Nominativeपाण्डवी
pāṇḍavī
पाण्डव्यौ / पाण्डवी¹
pāṇḍavyau / pāṇḍavī¹
पाण्डव्यः / पाण्डवीः¹
pāṇḍavyaḥ / pāṇḍavīḥ¹
Vocativeपाण्डवि
pāṇḍavi
पाण्डव्यौ / पाण्डवी¹
pāṇḍavyau / pāṇḍavī¹
पाण्डव्यः / पाण्डवीः¹
pāṇḍavyaḥ / pāṇḍavīḥ¹
Accusativeपाण्डवीम्
pāṇḍavīm
पाण्डव्यौ / पाण्डवी¹
pāṇḍavyau / pāṇḍavī¹
पाण्डवीः
pāṇḍavīḥ
Instrumentalपाण्डव्या
pāṇḍavyā
पाण्डवीभ्याम्
pāṇḍavībhyām
पाण्डवीभिः
pāṇḍavībhiḥ
Dativeपाण्डव्यै
pāṇḍavyai
पाण्डवीभ्याम्
pāṇḍavībhyām
पाण्डवीभ्यः
pāṇḍavībhyaḥ
Ablativeपाण्डव्याः
pāṇḍavyāḥ
पाण्डवीभ्याम्
pāṇḍavībhyām
पाण्डवीभ्यः
pāṇḍavībhyaḥ
Genitiveपाण्डव्याः
pāṇḍavyāḥ
पाण्डव्योः
pāṇḍavyoḥ
पाण्डवीनाम्
pāṇḍavīnām
Locativeपाण्डव्याम्
pāṇḍavyām
पाण्डव्योः
pāṇḍavyoḥ
पाण्डवीषु
pāṇḍavīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of पाण्डव (pāṇḍava)
SingularDualPlural
Nominativeपाण्डवम्
pāṇḍavam
पाण्डवे
pāṇḍave
पाण्डवानि / पाण्डवा¹
pāṇḍavāni / pāṇḍavā¹
Vocativeपाण्डव
pāṇḍava
पाण्डवे
pāṇḍave
पाण्डवानि / पाण्डवा¹
pāṇḍavāni / pāṇḍavā¹
Accusativeपाण्डवम्
pāṇḍavam
पाण्डवे
pāṇḍave
पाण्डवानि / पाण्डवा¹
pāṇḍavāni / pāṇḍavā¹
Instrumentalपाण्डवेन
pāṇḍavena
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवैः / पाण्डवेभिः¹
pāṇḍavaiḥ / pāṇḍavebhiḥ¹
Dativeपाण्डवाय
pāṇḍavāya
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Ablativeपाण्डवात्
pāṇḍavāt
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Genitiveपाण्डवस्य
pāṇḍavasya
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवानाम्
pāṇḍavānām
Locativeपाण्डवे
pāṇḍave
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवेषु
pāṇḍaveṣu
Notes
  • ¹Vedic

Proper noun

पाण्डव (pāṇḍava) m

  1. a son of Pandu, a Pandava
  2. (in the plural) the five Pandavas

Declension

Masculine a-stem declension of पाण्डव (pāṇḍava)
SingularDualPlural
Nominativeपाण्डवः
pāṇḍavaḥ
पाण्डवौ
pāṇḍavau
पाण्डवाः / पाण्डवासः¹
pāṇḍavāḥ / pāṇḍavāsaḥ¹
Vocativeपाण्डव
pāṇḍava
पाण्डवौ
pāṇḍavau
पाण्डवाः / पाण्डवासः¹
pāṇḍavāḥ / pāṇḍavāsaḥ¹
Accusativeपाण्डवम्
pāṇḍavam
पाण्डवौ
pāṇḍavau
पाण्डवान्
pāṇḍavān
Instrumentalपाण्डवेन
pāṇḍavena
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवैः / पाण्डवेभिः¹
pāṇḍavaiḥ / pāṇḍavebhiḥ¹
Dativeपाण्डवाय
pāṇḍavāya
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Ablativeपाण्डवात्
pāṇḍavāt
पाण्डवाभ्याम्
pāṇḍavābhyām
पाण्डवेभ्यः
pāṇḍavebhyaḥ
Genitiveपाण्डवस्य
pāṇḍavasya
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवानाम्
pāṇḍavānām
Locativeपाण्डवे
pāṇḍave
पाण्डवयोः
pāṇḍavayoḥ
पाण्डवेषु
pāṇḍaveṣu
Notes
  • ¹Vedic

Descendants

  • Prakrit: 𑀧𑀁𑀟𑀯 (paṃḍava)
  • Hindustani: (learned)
    Hindi: पांडव (pāṇḍav)
    Urdu: پانڈو (pāṇḍav)
  • English: Pandava (learned)

Further reading

  • Monier Williams (1899), पाण्डव”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 616, column 2.
  • Apte, Vaman Shivram (1890), पाण्डव”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Turner, Ralph Lilley (1969–1985), pāṇḍava”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 6:31:29