请输入您要查询的单词:

 

单词 पाकयज्ञ
释义

पाकयज्ञ

Sanskrit

Etymology

पाक (pāka, baked) + यज्ञ (yajña, sacrifice)

Noun

पाकयज्ञ (pākayajña) m

  1. sacrifice of a cooked food, a simple sacrifice (TS., Br., GṛŚrS.)
  2. name of a man (Gobh.)

Declension

Masculine a-stem declension of पाकयज्ञ
Nom. sg.पाकयज्ञः (pākayajñaḥ)
Gen. sg.पाकयज्ञस्य (pākayajñasya)
SingularDualPlural
Nominativeपाकयज्ञः (pākayajñaḥ)पाकयज्ञौ (pākayajñau)पाकयज्ञाः (pākayajñāḥ)
Vocativeपाकयज्ञ (pākayajña)पाकयज्ञौ (pākayajñau)पाकयज्ञाः (pākayajñāḥ)
Accusativeपाकयज्ञम् (pākayajñam)पाकयज्ञौ (pākayajñau)पाकयज्ञान् (pākayajñān)
Instrumentalपाकयज्ञेन (pākayajñena)पाकयज्ञाभ्याम् (pākayajñābhyām)पाकयज्ञैः (pākayajñaiḥ)
Dativeपाकयज्ञाय (pākayajñāya)पाकयज्ञाभ्याम् (pākayajñābhyām)पाकयज्ञेभ्यः (pākayajñebhyaḥ)
Ablativeपाकयज्ञात् (pākayajñāt)पाकयज्ञाभ्याम् (pākayajñābhyām)पाकयज्ञेभ्यः (pākayajñebhyaḥ)
Genitiveपाकयज्ञस्य (pākayajñasya)पाकयज्ञयोः (pākayajñayoḥ)पाकयज्ञानाम् (pākayajñānām)
Locativeपाकयज्ञे (pākayajñe)पाकयज्ञयोः (pākayajñayoḥ)पाकयज्ञेषु (pākayajñeṣu)

References

  • Monier Williams (1899), पाकयज्ञ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0614.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 16:30:33