请输入您要查询的单词:

 

单词 पश्यति
释义

पश्यति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *(s)páśyati, from Proto-Indo-Iranian *spáćyati, from Proto-Indo-European *spéḱyeti, present form of *speḱ-; see there for cognates. The root is suppletive - although पश्यति (paśyati) derives from Proto-Indo-European *speḱ-, the root is derived from Proto-Indo-European *derḱ-.

Pronunciation

  • (Vedic) IPA(key): /pɐ́ɕ.jɐ.ti/
  • (Classical) IPA(key): /ˈpɐɕ.jɐ.t̪i/

Verb

पश्यति (páśyati) (root दृश्, class 4, type P)

  1. to see, behold, observe
  2. to spectate
  3. to receive a visitor
  4. to experience, partake of
  5. to learn, find out
  6. to compose, invent
  7. to consider, examine
  8. to foresee

Usage notes

पश्यति (páśyati) has been integrated into the verbal system of the root दृश् (dṛś). Morphologically, its root is पश् (paś).

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: द्रष्टुम् (draṣṭum)
Undeclinable
Infinitiveद्रष्टुम्
draṣṭum
Gerundदृष्ट्वा
dṛṣṭvā́
Participles
Masculine/Neuter Gerundiveदृश्य / द्रष्टव्य / दर्शनीय
dṛśya / draṣṭavyá / darśanī́ya
Feminine Gerundiveदृश्या / द्रष्टव्या / दर्शनीया
dṛśyā / draṣṭavyā́ / darśanī́yā
Masculine/Neuter Past Passive Participleदृष्ट
dṛṣṭá
Feminine Past Passive Participleदृष्टा
dṛṣṭā́
Masculine/Neuter Past Active Participleदृष्टवत्
dṛṣṭávat
Feminine Past Active Participleदृष्टवती
dṛṣṭávatī
Present: पश्यति (páśyati), पश्यते (páśyate), दृश्यते (dṛśyáte)
ActiveMiddlePassive
SingularDualPluralSingularDualPluralSingularDualPlural
Indicative
Thirdपश्यति
páśyati
पश्यतः
páśyataḥ
पश्यन्ति
páśyanti
पश्यते
páśyate
पश्येते
páśyete
पश्यन्ते
páśyante
दृश्यते
dṛśyáte
दृश्येते
dṛśyéte
दृश्यन्ते
dṛśyánte
Secondपश्यसि
páśyasi
पश्यथः
páśyathaḥ
पश्यथ
páśyatha
पश्यसे
páśyase
पश्येथे
páśyethe
पश्यध्वे
páśyadhve
दृश्यसे
dṛśyáse
दृश्येथे
dṛśyéthe
दृश्यध्वे
dṛśyádhve
Firstपश्यामि
páśyāmi
पश्यावः
páśyāvaḥ
पश्यामः
páśyāmaḥ
पश्ये
páśye
पश्यावहे
páśyāvahe
पश्यामहे
páśyāmahe
दृश्ये
dṛśyé
दृश्यावहे
dṛśyā́vahe
दृश्यामहे
dṛśyā́mahe
Imperative
Thirdपश्यतु / पश्यतात्
páśyatu / páśyatāt
पश्यताम्
páśyatām
पश्यन्तु
páśyantu
पश्यताम्
páśyatām
पश्येताम्
páśyetām
पश्यन्तम्
páśyantam
दृश्यताम्
dṛśyátām
दृश्येताम्
dṛśyétām
दृश्यन्तम्
dṛśyántam
Secondपश्य / पश्यतात्
páśya / páśyatāt
पश्यतम्
páśyatam
पश्यत
páśyata
पश्यस्व
páśyasva
पश्येथाम्
páśyethām
पश्यध्वम्
páśyadhvam
दृश्यस्व
dṛśyásva
दृश्येथाम्
dṛśyéthām
दृश्यध्वम्
dṛśyádhvam
Firstपश्यानि
páśyāni
पश्याव
páśyāva
पश्याम
páśyāma
पश्यै
páśyai
पश्यावहै
páśyāvahai
पश्यामहै
páśyāmahai
दृश्यै
dṛśyaí
दृश्यावहै
dṛśyā́vahai
दृश्यामहै
dṛśyā́mahai
Optative/Potential
Thirdपश्येत्
páśyet
पश्येताम्
páśyetām
पश्येयुः
páśyeyuḥ
पश्येत
páśyeta
पश्येयाताम्
páśyeyātām
पश्येरन्
páśyeran
दृश्येत
dṛśyéta
दृश्येयाताम्
dṛśyéyātām
दृश्येरन्
dṛśyéran
Secondपश्येः
páśyeḥ
पश्येतम्
páśyetam
पश्येत
páśyeta
पश्येथाः
páśyethāḥ
पश्येयाथाम्
páśyeyāthām
पश्येध्वम्
páśyedhvam
दृश्येथाः
dṛśyéthāḥ
दृश्येयाथाम्
dṛśyéyāthām
दृश्येध्वम्
dṛśyédhvam
Firstपश्येयम्
páśyeyam
पश्येव
páśyeva
पश्येमः
páśyemaḥ
पश्येय
páśyeya
पश्येवहि
páśyevahi
पश्येमहि
páśyemahi
दृश्येय
dṛśyéya
दृश्येवहि
dṛśyévahi
दृश्येमहि
dṛśyémahi
Participles
पश्यत्
páśyat
पश्यमान
páśyamāna
दृश्यमान
dṛśyámāna
Imperfect: अपश्यत् (ápaśyat), अपश्यत (ápaśyata), अदृश्यत (ádṛśyata)
ActiveMiddlePassive
SingularDualPluralSingularDualPluralSingularDualPlural
Indicative
Thirdअपश्यत्
ápaśyat
अपश्यताम्
ápaśyatām
अपश्यन्
ápaśyan
अपश्यत
ápaśyata
अपश्येताम्
ápaśyetām
अपश्यन्त
ápaśyanta
अदृश्यत
ádṛśyata
अदृश्येताम्
ádṛśyetām
अदृश्यन्त
ádṛśyanta
Secondअपश्यः
ápaśyaḥ
अपश्यतम्
ápaśyatam
अपश्यत
ápaśyata
अपश्यथाः
ápaśyathāḥ
अपश्येथाम्
ápaśyethām
अपश्यध्वम्
ápaśyadhvam
अदृश्यथाः
ádṛśyathāḥ
अदृश्येथाम्
ádṛśyethām
अदृश्यध्वम्
ádṛśyadhvam
Firstअपश्यम्
ápaśyam
अपश्याव
ápaśyāva
अपश्याम
ápaśyāma
अपश्ये
ápaśye
अपश्यावहि
ápaśyāvahi
अपश्यामहि
ápaśyāmahi
अदृश्ये
ádṛśye
अदृश्यावहि
ádṛśyāvahi
अदृश्यामहि
ádṛśyāmahi
Future: द्रक्ष्यति (drakṣyáti), द्रक्ष्यते (drakṣyáte)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Simple Indicative
Thirdद्रक्ष्यति
drakṣyáti
द्रक्ष्यतः
drakṣyátaḥ
द्रक्ष्यन्ति
drakṣyánti
द्रक्ष्यते
drakṣyáte
द्रक्ष्येते
drakṣyéte
द्रक्ष्यन्ते
drakṣyánte
Secondद्रक्ष्यसि
drakṣyási
द्रक्ष्यथः
drakṣyáthaḥ
द्रक्ष्यथ
drakṣyátha
द्रक्ष्यसे
drakṣyáse
द्रक्ष्येथे
drakṣyéthe
द्रक्ष्यध्वे
drakṣyádhve
Firstद्रक्ष्यामि
drakṣyā́mi
द्रक्ष्यावः
drakṣyā́vaḥ
द्रक्ष्यामः
drakṣyā́maḥ
द्रक्ष्ये
drakṣyé
द्रक्ष्यावहे
drakṣyā́vahe
द्रक्ष्यामहे
drakṣyā́mahe
Periphrastic Indicative
Thirdद्रष्टा
draṣṭā
द्रष्टारौ
draṣṭārau
द्रष्टारः
draṣṭāraḥ
द्रष्टा
draṣṭā
द्रष्टारौ
draṣṭārau
द्रष्टारः
draṣṭāraḥ
Secondद्रष्टासि
draṣṭāsi
द्रष्टास्थः
draṣṭāsthaḥ
द्रष्टास्थ
draṣṭāstha
द्रष्टासे
draṣṭāse
द्रष्टासाथे
draṣṭāsāthe
द्रष्टाध्वे
draṣṭādhve
Firstद्रष्टास्मि
draṣṭāsmi
द्रष्टास्वः
draṣṭāsvaḥ
द्रष्टास्मः
draṣṭāsmaḥ
द्रष्टाहे
draṣṭāhe
द्रष्टास्वहे
draṣṭāsvahe
द्रष्टास्महे
draṣṭāsmahe
Participles
द्रक्ष्यत्
drakṣyát
द्रक्ष्याण
drakṣyā́ṇa
Conditional: अद्रक्ष्यत् (ádrakṣyat), अद्रक्ष्यत (ádrakṣyata)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdअद्रक्ष्यत्
ádrakṣyat
अद्रक्ष्यताम्
ádrakṣyatām
अद्रक्ष्यन्
ádrakṣyan
अद्रक्ष्यत
ádrakṣyata
अद्रक्ष्येताम्
ádrakṣyetām
अद्रक्ष्यन्त
ádrakṣyanta
Secondअद्रक्ष्यः
ádrakṣyaḥ
अद्रक्ष्यतम्
ádrakṣyatam
अद्रक्ष्यत
ádrakṣyata
अद्रक्ष्यथाः
ádrakṣyathāḥ
अद्रक्ष्येथाम्
ádrakṣyethām
अद्रक्ष्यध्वम्
ádrakṣyadhvam
Firstअद्रक्ष्यम्
ádrakṣyam
अद्रक्ष्याव
ádrakṣyāva
अद्रक्ष्याम
ádrakṣyāma
अद्रक्ष्ये
ádrakṣye
अद्रक्ष्यावहि
ádrakṣyāvahi
अद्रक्ष्यामहि
ádrakṣyāmahi
Aorist: अदर्षत् (ádarṣat), अदृष्ट (ádṛṣṭa)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdअदर्षत्
ádarṣat
अदर्षताम्
ádarṣatām
अदर्षन्
ádarṣan
अदृष्ट
ádṛṣṭa
अदृषाताम्
ádṛṣātām
अदृषत
ádṛṣata
Secondअदर्षः
ádarṣaḥ
अदर्षतम्
ádarṣatam
अदर्षत
ádarṣata
अदृष्ठाः
ádṛṣṭhāḥ
अदृषाथाम्
ádṛṣāthām
अदृध्वम्
ádṛdhvam
Firstअदर्षम्
ádarṣam
अदर्षाव
ádarṣāva
अदर्षाम
ádarṣāma
अदृषि
ádṛṣi
अदृष्वहि
ádṛṣvahi
अदृष्महि
ádṛṣmahi
Aorist: अदर्षीत् (ádarṣīt), अदर्ष्ट (ádarṣṭa)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdअदर्षीत्
ádarṣīt
अदर्ष्टाम्
ádarṣṭām
अदर्षुः
ádarṣuḥ
अदर्ष्ट
ádarṣṭa
अदर्षाताम्
ádarṣātām
अदर्षत
ádarṣata
Secondअदर्षीः
ádarṣīḥ
अदर्ष्टम्
ádarṣṭam
अदर्ष्ट
ádarṣṭa
अदर्ष्ठाः
ádarṣṭhāḥ
अदर्षाथाम्
ádarṣāthām
अदर्ध्वम्
ádardhvam
Firstअदर्षम्
ádarṣam
अदर्ष्व
ádarṣva
अदर्ष्म
ádarṣma
अदर्षि
ádarṣi
अदर्ष्वहि
ádarṣvahi
अदर्ष्महि
ádarṣmahi
Benedictive/Precative: दृश्यात् (dṛśyā́t), दर्शिषीष्ट (darśiṣīṣṭá)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Optative/Potential
Thirdदृश्यात्
dṛśyā́t
दृश्यास्ताम्
dṛśyā́stām
दृश्यासुः
dṛśyā́suḥ
दर्शिषीष्ट
darśiṣīṣṭá
दर्शिषीयास्ताम्
darśiṣīyā́stām
दर्शिषीरन्
darśiṣīrán
Secondदृश्याः
dṛśyā́ḥ
दृश्यास्तम्
dṛśyā́stam
दृश्यास्त
dṛśyā́sta
दर्शिषीष्ठाः
darśiṣīṣṭhā́ḥ
दर्शिषीयास्थाम्
darśiṣīyā́sthām
दर्शिषीध्वम्
darśiṣīdhvám
Firstदृश्यासम्
dṛśyā́sam
दृश्यास्व
dṛśyā́sva
दृश्यास्म
dṛśyā́sma
दर्शिषीय
darśiṣīyá
दर्शिषीवहि
darśiṣīváhi
दर्शिषीमहि
darśiṣīmáhi
Benedictive/Precative: दृक्षीष्ट (dṛkṣīṣṭá)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Optative/Potential
Third-
-
-
-
-
-
दृक्षीष्ट
dṛkṣīṣṭá
दृक्षीयास्ताम्
dṛkṣīyā́stām
दृक्षीरन्
dṛkṣīrán
Second-
-
-
-
-
-
दृक्षीष्ठाः
dṛkṣīṣṭhā́ḥ
दृक्षीयास्थाम्
dṛkṣīyā́sthām
दृक्षीध्वम्
dṛkṣīdhvám
First-
-
-
-
-
-
दृक्षीय
dṛkṣīyá
दृक्षीवहि
dṛkṣīváhi
दृक्षीमहि
dṛkṣīmáhi
Perfect: ददर्श (dadárśa), ददृशे (dadṛśé)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdददर्श
dadárśa
ददृशतुः
dadṛśátuḥ
ददृशुः
dadṛśúḥ
ददृशे
dadṛśé
ददृशाते
dadṛśā́te
ददृशिरे
dadṛśiré
Secondददर्शिथ
dadárśitha
ददृशथुः
dadṛśáthuḥ
ददृश
dadṛśá
ददृशिसे
dadṛśisé
ददृशाथे
dadṛśā́the
ददृशिध्वे
dadṛśidhvé
Firstददर्श
dadárśa
ददृशिव
dadṛśivá
ददृशिम
dadṛśimá
ददृशे
dadṛśé
ददृशिवहे
dadṛśiváhe
ददृशिमाहे
dadṛśimā́he
Participles
ददृश्वांस्
dadṛśvā́ṃs
ददृशान
dadṛśāná

Descendants

  • Ashokan Prakrit: 𑀧𑀲𑀢𑀺 (pasati)
    • Ardhamagadhi Prakrit: 𑀧𑀸𑀲𑀇 (pāsaï)
    • Maharastri Prakrit: 𑀧𑀸𑀲𑀇 (pāsaï)
    • Sauraseni Prakrit:
      • Sindhi: پَسَڻُ / पसणु
  • Dardic:
    • Shina: पश्योनॊ
  • Pali: passati

References

  • Monier Williams (1899), पश्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 611, column 2.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 12:46:22