请输入您要查询的单词:

 

单词 पश्च
释义

पश्च

Sanskrit

Etymology

From पश्चा (paścā). Ultimately from Proto-Indo-European *pós (afterwards, behind). Compare उच्च (ucca) and नीच (nīca). Cognate with Latin post (afterwards, behind), Avestan 𐬞𐬀𐬯𐬗𐬀 (pasca), Old Persian [Term?] (/pasā/).

Pronunciation

  • (Vedic) IPA(key): /pɐɕ.t͡ɕɐ/
  • (Classical) IPA(key): /ˈpɐɕ.t͡ɕɐ/

Adjective

पश्च (paśca)

  1. hinder, later
  2. western

Declension

Masculine a-stem declension of पश्च (paśca)
SingularDualPlural
Nominativeपश्चः
paścaḥ
पश्चौ
paścau
पश्चाः / पश्चासः¹
paścāḥ / paścāsaḥ¹
Vocativeपश्च
paśca
पश्चौ
paścau
पश्चाः / पश्चासः¹
paścāḥ / paścāsaḥ¹
Accusativeपश्चम्
paścam
पश्चौ
paścau
पश्चान्
paścān
Instrumentalपश्चेन
paścena
पश्चाभ्याम्
paścābhyām
पश्चैः / पश्चेभिः¹
paścaiḥ / paścebhiḥ¹
Dativeपश्चाय
paścāya
पश्चाभ्याम्
paścābhyām
पश्चेभ्यः
paścebhyaḥ
Ablativeपश्चात्
paścāt
पश्चाभ्याम्
paścābhyām
पश्चेभ्यः
paścebhyaḥ
Genitiveपश्चस्य
paścasya
पश्चयोः
paścayoḥ
पश्चानाम्
paścānām
Locativeपश्चे
paśce
पश्चयोः
paścayoḥ
पश्चेषु
paśceṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पश्चा (paścā)
SingularDualPlural
Nominativeपश्चा
paścā
पश्चे
paśce
पश्चाः
paścāḥ
Vocativeपश्चे
paśce
पश्चे
paśce
पश्चाः
paścāḥ
Accusativeपश्चाम्
paścām
पश्चे
paśce
पश्चाः
paścāḥ
Instrumentalपश्चया / पश्चा¹
paścayā / paścā¹
पश्चाभ्याम्
paścābhyām
पश्चाभिः
paścābhiḥ
Dativeपश्चायै
paścāyai
पश्चाभ्याम्
paścābhyām
पश्चाभ्यः
paścābhyaḥ
Ablativeपश्चायाः
paścāyāḥ
पश्चाभ्याम्
paścābhyām
पश्चाभ्यः
paścābhyaḥ
Genitiveपश्चायाः
paścāyāḥ
पश्चयोः
paścayoḥ
पश्चानाम्
paścānām
Locativeपश्चायाम्
paścāyām
पश्चयोः
paścayoḥ
पश्चासु
paścāsu
Notes
  • ¹Vedic
Neuter a-stem declension of पश्च (paśca)
SingularDualPlural
Nominativeपश्चम्
paścam
पश्चे
paśce
पश्चानि / पश्चा¹
paścāni / paścā¹
Vocativeपश्च
paśca
पश्चे
paśce
पश्चानि / पश्चा¹
paścāni / paścā¹
Accusativeपश्चम्
paścam
पश्चे
paśce
पश्चानि / पश्चा¹
paścāni / paścā¹
Instrumentalपश्चेन
paścena
पश्चाभ्याम्
paścābhyām
पश्चैः / पश्चेभिः¹
paścaiḥ / paścebhiḥ¹
Dativeपश्चाय
paścāya
पश्चाभ्याम्
paścābhyām
पश्चेभ्यः
paścebhyaḥ
Ablativeपश्चात्
paścāt
पश्चाभ्याम्
paścābhyām
पश्चेभ्यः
paścebhyaḥ
Genitiveपश्चस्य
paścasya
पश्चयोः
paścayoḥ
पश्चानाम्
paścānām
Locativeपश्चे
paśce
पश्चयोः
paścayoḥ
पश्चेषु
paśceṣu
Notes
  • ¹Vedic
  • पश्चात् (paścāt)
  • पश्चिम (paścima)
  • पश्चा (paścā)

Descendants

  • Malay: pasca-
    • Indonesian: pasca-
  • Pali: pacchā
  • Sauraseni Prakrit: 𑀧𑀘𑁆𑀙𑀸 (pacchā)
    • Hindi: पीछा (pīchā)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 0:20:11