请输入您要查询的单词:

 

单词 पवमान
释义

पवमान

Sanskrit

Etymology

From Proto-Indo-European *péwH-e-mh₁no-s, mediopassive participle of *pewH- (to purify).

Pronunciation

  • (Vedic) IPA(key): /pɐ́.ʋɐ.mɑː.n̪ɐ/
  • (Classical) IPA(key): /pɐ.ʋɐˈmɑː.n̪ɐ/

Adjective

पवमान (pávamāna)

  1. being purified or strained, flowing clear
    • c. 1700 BCE – 1200 BCE, Ṛgveda

Declension

Masculine a-stem declension of पवमान (pávamāna)
SingularDualPlural
Nominativeपवमानः
pávamānaḥ
पवमानौ
pávamānau
पवमानाः / पवमानासः¹
pávamānāḥ / pávamānāsaḥ¹
Vocativeपवमान
pávamāna
पवमानौ
pávamānau
पवमानाः / पवमानासः¹
pávamānāḥ / pávamānāsaḥ¹
Accusativeपवमानम्
pávamānam
पवमानौ
pávamānau
पवमानान्
pávamānān
Instrumentalपवमानेन
pávamānena
पवमानाभ्याम्
pávamānābhyām
पवमानैः / पवमानेभिः¹
pávamānaiḥ / pávamānebhiḥ¹
Dativeपवमानाय
pávamānāya
पवमानाभ्याम्
pávamānābhyām
पवमानेभ्यः
pávamānebhyaḥ
Ablativeपवमानात्
pávamānāt
पवमानाभ्याम्
pávamānābhyām
पवमानेभ्यः
pávamānebhyaḥ
Genitiveपवमानस्य
pávamānasya
पवमानयोः
pávamānayoḥ
पवमानानाम्
pávamānānām
Locativeपवमाने
pávamāne
पवमानयोः
pávamānayoḥ
पवमानेषु
pávamāneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पवमाना (pávamānā)
SingularDualPlural
Nominativeपवमाना
pávamānā
पवमाने
pávamāne
पवमानाः
pávamānāḥ
Vocativeपवमाने
pávamāne
पवमाने
pávamāne
पवमानाः
pávamānāḥ
Accusativeपवमानाम्
pávamānām
पवमाने
pávamāne
पवमानाः
pávamānāḥ
Instrumentalपवमानया / पवमाना¹
pávamānayā / pávamānā¹
पवमानाभ्याम्
pávamānābhyām
पवमानाभिः
pávamānābhiḥ
Dativeपवमानायै
pávamānāyai
पवमानाभ्याम्
pávamānābhyām
पवमानाभ्यः
pávamānābhyaḥ
Ablativeपवमानायाः
pávamānāyāḥ
पवमानाभ्याम्
pávamānābhyām
पवमानाभ्यः
pávamānābhyaḥ
Genitiveपवमानायाः
pávamānāyāḥ
पवमानयोः
pávamānayoḥ
पवमानानाम्
pávamānānām
Locativeपवमानायाम्
pávamānāyām
पवमानयोः
pávamānayoḥ
पवमानासु
pávamānāsu
Notes
  • ¹Vedic
Neuter a-stem declension of पवमान (pávamāna)
SingularDualPlural
Nominativeपवमानम्
pávamānam
पवमाने
pávamāne
पवमानानि / पवमाना¹
pávamānāni / pávamānā¹
Vocativeपवमान
pávamāna
पवमाने
pávamāne
पवमानानि / पवमाना¹
pávamānāni / pávamānā¹
Accusativeपवमानम्
pávamānam
पवमाने
pávamāne
पवमानानि / पवमाना¹
pávamānāni / pávamānā¹
Instrumentalपवमानेन
pávamānena
पवमानाभ्याम्
pávamānābhyām
पवमानैः / पवमानेभिः¹
pávamānaiḥ / pávamānebhiḥ¹
Dativeपवमानाय
pávamānāya
पवमानाभ्याम्
pávamānābhyām
पवमानेभ्यः
pávamānebhyaḥ
Ablativeपवमानात्
pávamānāt
पवमानाभ्याम्
pávamānābhyām
पवमानेभ्यः
pávamānebhyaḥ
Genitiveपवमानस्य
pávamānasya
पवमानयोः
pávamānayoḥ
पवमानानाम्
pávamānānām
Locativeपवमाने
pávamāne
पवमानयोः
pávamānayoḥ
पवमानेषु
pávamāneṣu
Notes
  • ¹Vedic

Noun

पवमान (pávamāna) m

  1. wind or the god of wind
  2. name of a particular अग्नि (agni) (associated with पावक (pāvaka) and शुचि (śuci) and also regarded as a son of अग्नि (agni) by स्वाहा (svāhā) or of अन्तर्धान (antar-dhāna) and by शिखण्डिनी (śikhaṇḍinī))
  3. name of particular stotras sung by the सामग (sāma-ga) at the ज्योतिष्टोम (jyotiṣṭoma) sacrifice (they are called successively at the 3 savanas बहिष्पवमान (bahiṣpavamā*na), माध्यंदिन (mādhyaṃdina) and तृतीय (tṛtīya) or आर्भव (ārbhava))
  4. name of a work
  5. name of a prince and the वर्ष (varṣa) in शाकद्वीप (śāka-dvīpa) ruled by him

Declension

Masculine a-stem declension of पवमान
Nom. sg.पवमानः (pavamānaḥ)
Gen. sg.पवमानस्य (pavamānasya)
SingularDualPlural
Nominativeपवमानः (pavamānaḥ)पवमानौ (pavamānau)पवमानाः (pavamānāḥ)
Vocativeपवमान (pavamāna)पवमानौ (pavamānau)पवमानाः (pavamānāḥ)
Accusativeपवमानम् (pavamānam)पवमानौ (pavamānau)पवमानान् (pavamānān)
Instrumentalपवमानेन (pavamānena)पवमानाभ्याम् (pavamānābhyām)पवमानैः (pavamānaiḥ)
Dativeपवमानाय (pavamānāya)पवमानाभ्याम् (pavamānābhyām)पवमानेभ्यः (pavamānebhyaḥ)
Ablativeपवमानात् (pavamānāt)पवमानाभ्याम् (pavamānābhyām)पवमानेभ्यः (pavamānebhyaḥ)
Genitiveपवमानस्य (pavamānasya)पवमानयोः (pavamānayoḥ)पवमानानाम् (pavamānānām)
Locativeपवमाने (pavamāne)पवमानयोः (pavamānayoḥ)पवमानेषु (pavamāneṣu)

References

  • Monier Williams (1899), पवमान”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0610.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 1:25:09